SearchBrowseAboutContactDonate
Page Preview
Page 437
Loading...
Download File
Download File
Page Text
________________ ४१० परिशिष्ट १ ३२६ १४६ ४१ ३०३ ३३१ १०९ २५१ ७७ ३५७ २९४ ३७२ ८७ ११३ ३७७ ३४४ २३३ १३१ ३३० ९३ २२८ ३६१ एषैव देवतावन्द्या श्वर्येणापि किं तेन औदासीन्यं गुरौ येषा. कथं सन्तो न शस्यन्ते करिकेशरिशार्दूल कर्मद्रुमकुठाराय कल्पपादपतुल्येषु कल्याणमित्रसंसगः कायिकश्च यथाशक्ति कार्यशतेऽप्यसंमूढा कार्यश्च सदौदासीन्य कालरात्रिर्यकारूढा कालोचितक्रियासक्ता किं किं तेन न दत्तं स्यात् किं किं दत्तं न तेनेह किं किं न पूजितं तेन किं किं यन्न प्रयच्छन्ति किं बहुना विचारेण कुटुम्बककृते धाव कुदेशः कुत्सितो वासः कुश्रुतिः कुमतिश्चैव कृतं शेषगुणैस्ताव कृत्यमार्गोपदेष्टारो कैः कैर्वा न प्रशस्यन्ते कोदण्डस्यैव नम्रस्य - क्रूरकर्मापि सत्सङ्गा क्लेशेनोपाय॑ वित्तानि क्वचिद्राजा क्वचिद्रङ्कः क्वचिनारकभावेन क्षणमानं च मूर्छितः स्थित्वा क्षमादिब्रह्मपर्यन्त खिद्यते प्रत्यहं प्राणी खिद्यन्ते सर्वदा जीवा गच्छतां दुर्गसंसार गर्त्ताशूकरसङ्काशा गुणान् स्मरन् सदा शेते गुरुभक्तिर्भवाम्भोधे गुर्वांदिषु शुभं चित्तं गृहिणा सद्विवेकेन गौरव्या गुरवो मान्या ग्रथितेऽपि हि विज्ञेयं घ्नंश्च जन्मशतोपात्तं चराचरजगज्जन्तु चारुपुष्पामिषस्तोत्र चिन्ताचक्रसमारूढो चिन्तितान्यपि जीवा चौरयुग्ममिह ज्ञातं छायया सुखयन्त्यन्यं जननी जनको भ्राता जनयित्री जनी यत्र जन्मापि च प्रमोदाय जानन्तोऽप्येवमत्यर्थं जायन्ते चात्र संसारे जितरोषरयाः सन्तो जिनं पूजयतो यस्य जिनानामग्रतो दद्यात् जिनार्चनान्महापुण्यं जीवेनानन्तशः क्षुण्णे ज्ञानदर्शनचारित्र ज्ञानदर्शनचारित्र तच्च चतुर्धा वीरैः ततो माया परित्याज्या तथापि निष्प्रतीकारे तथापि वालितो नैव २८६ २९ ९९ १५१ १०२ १५ ३५ ३४२ १७६ ६ X ७१ २८८ *२८३ १३८ २९६ ३५८ २३१ १४३ १४२ १७१ ८५ १२८ १८९ १५५ १६९ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002712
Book TitleDharmaratnakarandaka
Original Sutra AuthorVardhmansuri
AuthorMunichandravijay
PublisherShardaben Chimanbhai Educational Research Centre
Publication Year1994
Total Pages466
LanguageHindi
ClassificationBook_Devnagari, Literature, & Religion
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy