SearchBrowseAboutContactDonate
Page Preview
Page 417
Loading...
Download File
Download File
Page Text
________________ ३९० आचार्य श्रीवर्धमानसूरिरचिते स्वोपज़टीकासहिते धर्मरत्नकरण्डके दर्शितो राज्ञः ततो राज्ञा तरलतारं पश्यन्नसौ पृष्टो यथा रे रे मुग्ध! किमर्थं चौरिका कृता ? तेनापि मुग्धत्वेन सत्यमेव निवेदितं । ततो नरेन्द्रेण भणितं नानेन कदाचिदपि चौरिका कृता । मुग्धोऽयं वराको मुच्यतामिति । ततो मन्त्रिणा जल्पितं देव ! यद्यप्येवं तथापि निगृहीतव्य एवायमन्येषां शिक्षानिमित्तमिति राज्ञोक्तमेवं विधेहि ततोऽसौ वध्य आज्ञप्तो दीनो दयाजनको भयातुरो कम्पमानशरीरकस्तरलतारं चक्षुर्विक्षिपन् वध्यभूमौ नेतुमारब्धः, दृष्टश्चालोकगतयैकया देव्या दयापरीतान्त:करणया दासीमुखेन राजा भणितो यथा देव! चौरमिमं प्रसादं कृत्वा दिनमेकं मदुपरोधेन विमुञ्चस्व? येनास्य किञ्चिदहं सांसारिकं सुखं दर्शयामि । ततो राज्ञा मुक्तोऽसौ नीतश्च देव्या निजगृहे, कारितं च तस्य स्नानभोजनपुष्पताम्बूलविलेपनादिकं, परिधापितो वरवस्त्राणि, ढौकितास्तस्य पञ्चप्रकारा अपि विषया:, गतं च दीनाराणां शतमेकं, तद्वयतिकरं द्वितीयदिने राजानं विज्ञप्य द्वितीयया देव्या तस्य तस्करस्य कृतं विशेषेण स्नानभोजनवस्त्राभरणादिकं, गतं च दीनाराणां सहस्रमेकं, तृतीयदिने तृतीयया देव्या स चौरो मोचित:, तयापि च तद्भोगादौ लक्ष एको व्ययीकृतः, चतुर्थदिने यावन्न काचिद्देव्युत्सहते, ततो राज्ञा स्वयमेव पट्टमहादेवी भणिता यथा देवि ! किं ते मनोरथा न पूर्यन्ते ? किमेनं चौरं न मुञ्चयसि? तयोक्तं देव ! न त्वं मामकं वच: करोषि, राज्ञोक्तं किमेवं वदसि? करोम्येव तावकं वच:, देवी प्राह देव! यद्येवं तर्हि जीवन्नेवैष वराको मुच्यतामिति, राज्ञापि तथा कृतं, देव्या च स नीतो गृहे, यूद्वा तद्वा भोजनं दत्त्वा च विसर्जितः । ततोऽसौ गन्तुमारब्धः, शेषदेवीभि: सा महादेवी हसिता अहो इयं त्यागिनीति! ततस्तया चौर आकारित: पृष्टश्च केन ते प्रभूतं दत्तमिति, स प्राह त्वया यया जीवितव्यं दत्तमिति, यतो मम पाश्चात्यदिनत्रये इदमेव चेतसि वर्तते यदुत प्रातरहमवश्यं मारणीय इति । न पुनर्जानामि किं मया भुक्तं पीतं वा?, दत्तं परिहितं वा?, सुखं दुःखं वानुभूतमिति ?, अद्य पुनर्जानेऽहं यदुत त्वयैव महानुभावया महादेव्या मह्यं त्रैलोक्यसम्पदोऽपि दत्ता यया मे दत्तं जीवितव्यमिति । अद्यैव जातोऽहंजनन्या, अद्यैवाहममृतरसेन सिक्त इत्यादि तां महादेवीं परमोपकारिणीं शेषदेवीनां पुरत: श्लाघयित्वा गतोऽसौ रण्डापुत्रक इति। तदेवं सर्वदानानां मध्येऽभयदानं प्रधानं महदिति स्थितम् । इति दयाधिकारः समाप्त: १ पश्यन् पृBICT Jain Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.002712
Book TitleDharmaratnakarandaka
Original Sutra AuthorVardhmansuri
AuthorMunichandravijay
PublisherShardaben Chimanbhai Educational Research Centre
Publication Year1994
Total Pages466
LanguageHindi
ClassificationBook_Devnagari, Literature, & Religion
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy