SearchBrowseAboutContactDonate
Page Preview
Page 407
Loading...
Download File
Download File
Page Text
________________ ३८० आचार्य श्रीवर्धमानसूरिरचिते स्वोपज्ञटीकासहिते धर्मरत्नकरण्डके. अप्रावरणश्चाहं, दृश्यते चास्य गुर्वी चीवरमुत्कोली, वितरिष्यति ममापि रजन्यां सवडिमात्रमिति विचिन्त्य चलितोऽहं तेन समं, प्राप्तावटवीमध्ये, अस्तमितो दिनकरः, मुक्त्वा मार्गमुषितं चैकत्र प्रदेशे, उच्छोटिता तेन-मुत्कोली, यावत्तत्र सम्बलमेव केवलं, ततो विषादमापन्नेन जल्पितं मया नूनं मर्तव्यमद्य शीतेन, तेन भणितं किं कारणं ? मया भणितमप्रावरणोऽहं, त्वमपि मम सदृश एव, क्लेशेन गमितव्या शिशिरशीतलपवनवाद्यमानदशनैरैवास्माभिः शर्वरी, तेन भणितं मा भैषी:, अवलोकय निजमित्रशक्तिं, कुविन्देनेव तेन विक्षिप्तौ नभस्तले हस्तौ, प्रादुर्भूतं प्रधानसुकुमालपक्ष्मलपटिकायुगलं, एका मम समर्पिता, द्वितीया पुनरात्मना प्रावृता, प्रणष्टं शीतम्। समुत्पन्नकौतुकेन जल्पितं मया 'अहोऽचिन्त्यं सामर्थ्यं मम मित्रस्य, अलमितरसङ्कथया, एतदेव तावत्कथयतु भवान् प्रियवयस्य ! किमेष सुप्रसन्नगुरुपादुकाप्रसाद: ? उत कश्चिद्देवतावर इति ? तेन भणितं सौम्य ! शृणु चित्रनिपुणकथा अस्ति मगधाविषये जयन्ती नाम नगरी, तत्र कनकशेखरो नाम राजा, अन्यदास्थानगतस्य राजश्चित्रनिपुणो नाम कुविन्दः प्रयोजनवशेन समागत:, उपायनीकृतं तेन चित्रचित्रमनोहरं प्रवरतेजसा दीप्यमानमत्यन्तं सुकुमारस्पर्श वस्त्रयुगलं, तत्क्षणमेव परिहितं राज्ञा, निषण्ण: सिंहासने, तुष्टः कुविन्दकस्य, दत्तस्तस्मै सकलविषयप्रधानो ग्रामो निजाङ्गलग्नवस्त्राभरणादिकं च, प्रशंसितश्च सकललोकेन, परगुणश्रवणसमुत्पन्नमत्सरेण प्रकटमेव जल्पितं मया राजसभामध्ये, सूत्रेण पट: क्रियते, किमत्राश्चर्यं ? कुविन्देन भणितं यदि सूत्रेण विना करोषि तदा युज्यते भणितुमीदृशं, तत: कृता मया राजसमक्षमेवैषा प्रतिज्ञा, यदि सप्तरात्रमध्ये सूत्रं विनापि पटं न करोमि तदा ज्वलने प्रविशामि । कुविन्देन भणितमस्तु तावद्वचनविस्तरः, कार्यसिद्धौ पुन: संशयः, अदत्तप्रतिवचन एव निर्गतोऽहं राजमन्दिरात्, प्राप्तः स्वभवनं, कथं नु नामैष प्रतिज्ञासागरस्तरितव्य:, एवंविधचिन्तासमाकुलो यावत्तिष्ठामि तावत्समागतो मम गृहे लीलाविलासो नाम यौगिकः, गृहाङ्गणे स्थित्वा हुङ्कारितं तेन, आनीता मया स्वहस्तेन यथा पर्याप्ता मनोरमा भिक्षा, निपतितश्च तच्चरणयोः, गतोऽसौ स्वस्थानं, अहमपि गृहीत्वा पुष्पताम्बूलविलेपनादिकं तदनु मार्गलग्न एव प्राप्तस्तस्याश्रमे, प्रक्षालितं तस्य चरण युगलं, पुष्पताम्बूलविलेपनानि सुखं प्रसुप्तस्य तस्य तालवृन्तेन प्रवीजितुमहमारब्ध:, एवं द्वितीयतृतीयदिनेऽपि, चतुर्थदिने भणितोऽहं तेन वत्स ! किमिह कार्यवशेन गुरुप्रतिपत्तिं करोषि परलोकार्थं वा ? मया भणितं साम्प्रतं प्रयोजनवशेन, तेन भणितं भण येन १ अहोऽचिन्त्यसामर्थिता-BC | Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002712
Book TitleDharmaratnakarandaka
Original Sutra AuthorVardhmansuri
AuthorMunichandravijay
PublisherShardaben Chimanbhai Educational Research Centre
Publication Year1994
Total Pages466
LanguageHindi
ClassificationBook_Devnagari, Literature, & Religion
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy