SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ अधिकार ७ / श्लोक १७२ / सगरचक्रवर्तीकथानकम् २१३ मृत्यौ स्वर्वधू(तद्वधू)लोकस्य, भवं निन्दन्ति मानवाः । कियच्चिरं च शोचित्वा, स्वामिकार्याणि कुर्वते ॥१९७।। किं कोऽपीह त्वया दृष्टः, श्रुतो वापि बहुश्रुतात् । यस्य नो मृत्युजन्मानि, बभूवुर्भवसागरे ? ॥१९८॥ अत एवंविधे घोरे प्रकृत्या निर्गुणे भवे । किं जायते गुण: कोऽपि, शोचितैर्बहुधापि हि ॥१९९।। श्रुत्वेदं स द्विजः प्राह, यद्येवं मनुजाधिप! । तथापि मामकं पुत्रं, जीवापयस्व सर्वथा ॥२०॥ अपि च- जेऊण हयकयंतं, मज्झ सुयं देव देसु ! सयराहं । तुह पोरुसं महाजस !, जेणामलिणं पवित्थरइ ॥२०१॥ कजं विणावि भुवणे, अब्भुद्धरणं करेंति जे धीरा । ते वंदणिज्जचरिया, वरपहु ! तुम्हारिसा विरला ॥२०२॥ दीणाण समुद्धरणं, भयम्मि रक्खा, गुरूण तह विणओ। दप्पुद्धराण समणं, दाणं दालिद्दतवियाणं ॥२०॥ सवस्स पियं वयणं, बंधुसिणेहो कयन्नुया सव्वं । सप्पुरिसाण महायस-सययं चिय होइ किं भणिमो ॥२०४॥ तत: प्राह नराधीश:, परित्रातुं क ईश्वर: ? । सततं प्राणिसन्दोहं, मृत्योः संहरत: सत: ॥२०५॥ यत उक्तं- सो नत्थि चिय भुवणेवि, कोइ जो खलइ तस्स माहप्पं । सच्छंदचारिणो सन्व-वेरिणो हयकयंतस्स ।।२०६॥ सीयंति सव्वसत्थाई, तत्थ न पहवंति मंतिणो मंता। अदिठ्ठपहरपहरं-तयम्मि तम्मि किं पोरुसं कुणइ ॥२०७॥ न बलेण तस्स केणइ, पडियारो नेय तंतजुत्तिए । आसेहिं रहवरेहिं च, अत्यो निरत्थओ तत्थ ॥२०॥ इय अपडियारे हय-विहिमि संसारवत्तिणो जीवा । वटुंति तस्स आणाए, एत्थ को कीरउ उवाओ ॥२०९॥ किञ्च- जइ तस्स चेव एक्कस्स, होज संसारगोयरगयस्स । मरणं न उणो अन्नस्स, जंतुणो हयकयंताओ ॥२१०॥ ता जुज्जइ रोयणपिट्ट-णाइयं काउमस्स लोगस्स। एकस्स जओ मह परि-भवोत्ति सयलम्मि जियलोए ॥२१॥ अह पुण ससुरनरासुर-विज्जाहरकिंनरेंदपमुहाणं ।। सामन्नं चिय मरणं, ता इमिणा किं पलत्तेण ॥२१२।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002712
Book TitleDharmaratnakarandaka
Original Sutra AuthorVardhmansuri
AuthorMunichandravijay
PublisherShardaben Chimanbhai Educational Research Centre
Publication Year1994
Total Pages466
LanguageHindi
ClassificationBook_Devnagari, Literature, & Religion
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy