SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ अधिकारः ७ / श्लोक १६६-१७२ / शोकत्यागे सगरचक्रवर्तिकथानकम् २०५ क्षणमात्रं मूर्च्छितः स्थित्वा, महाऽऽक्रन्दं चकार सः । तथापि रुदता तेन, स्वौरसा नैव वालिताः ॥१७१॥ तस्माच्छोकं परित्यज्य, तत्कर्तव्यं मनीषिणा। भूयो न भूयते येन, संसारे शुभकर्मणा ॥१७२।। अस्य श्लोकपञ्चकस्य व्याख्या युगादिदेवनिर्वाणे ऋषभजिनसिद्धिगमने सह सार्धं शक्रेणेन्द्रेण चक्रिणा चक्रवर्तिना भरतेन भरतांभिधेन भूरिशब्देन बृहद्ध्वनिना रुदता रोदनं कुर्वता रोदिता रोदनं कारिता मही पृथ्वी, तात्स्थ्यात्तद्वयपदेश इति तत्रस्था लोका: । तथेत्यादिश्लोकचतुष्टयं सुगममेव, नवरं स्वौरसा: स्वपुत्रा इति श्लोकपञ्चकार्थः ॥१६८-१७२।। इह भरतचक्रवर्तिकथानकं सुप्रसिद्धमिति कृत्वा न लिख्यते सगरचक्रवर्तिकथानकं पुनरिदम्अस्तीह सुन्दरानेक-वस्तुसन्दोहसङ्कुला । अयोध्यानाम विख्याता, पुरी शक्रपुरोपमा ॥१॥ तां च सर्वगुणोपेतौ, पालयामासतुर्नुपौ। जितशत्रुसुमित्राख्यौ भ्रातरौ प्रीतमानसौ ॥२॥ यथासङ्ख्येन सद्रूपे, तयोर्भार्ये बभूवतुः । विजयावैजयन्त्याख्ये, सौजन्यादिगुणान्विते ॥३॥ अन्यदा च सुखं सुप्ते, पर्यङ्के रत्नराजिनि । दृष्टवत्यौ महास्वप्ना-निमान्निशि चतुर्दश ॥४॥ गजेन्द्रं वृषभं सिंह-मभिषेकं सुमम्रजः । चन्द्रं सूर्यं ध्वजं कुम्भं, रम्यं पद्मसरस्तथा ॥५॥ समुद्रं वरविमानं च, रत्नराशिं हुताशनम् । मुखेन विशतो दृष्ट्वा, स्वप्नानेतान्निजोदरे ॥६॥ प्रतिबुद्धे च ते सत्यौ, शिष्टवत्यौ यथाविधि । भर्तृभ्यां परमानन्दं, वहन्त्यौ निजमानसे ॥७॥ ताभ्यामपि च त उक्ते, यथा युवकयो: सुतौ । 'भविष्यत: सुन्दराकारौ, सर्वलक्षणसंयुतौ ॥८॥ इत्थं ते पेशलैर्वाक्यैः, पतिभ्यामभिनन्दिते । जग्मतुर्निजकस्थाने, हर्षापूरितमानसे ॥९॥ तत: प्रात: समाहूय, भूपति: स्वप्नपाठकान् । सम्पूज्य प्रश्नयामास, स्वप्नानां फलमादरात् ॥१०॥ तैरवाचि महाराज!, महास्वप्नानिमान् किल । पश्यन्ति मातरो नूनं, जिनानां चक्रिणां तथा ॥११॥ अतस्तावकभार्याया, भ्रातृजायाश्च ते नृप !। तीर्थेशश्चक्रवर्ती च, भवितेत्यवगम्यते ॥१२॥ तत: सम्पूज्य ताम्बूल-पुष्पवस्त्रादिवस्तुभिः । विसर्जिता नरेन्द्रेण, सादरं स्वप्नपाठकाः ॥१३॥ अथ स्थितिक्षयाच्च्युत्वा, विजयाख्यविमानतः । उत्पन्नो विजयादेवी-गर्भेऽजितजिनेश्वरः।। वैजयन्त्यास्तु सञ्जज्ञे, चक्री सगरनामकः । अथ स्वकं स्वकं गर्भ-मूहतुर्मुदितानने ॥१५॥ १ BJP | भविष्यतो वराकारी-मु.॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002712
Book TitleDharmaratnakarandaka
Original Sutra AuthorVardhmansuri
AuthorMunichandravijay
PublisherShardaben Chimanbhai Educational Research Centre
Publication Year1994
Total Pages466
LanguageHindi
ClassificationBook_Devnagari, Literature, & Religion
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy