SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ अधिकार ५ / लोक १३० - १३४ / सन्तोषकरणोपायादि एतदेव दर्शयति वाञ्छा स्पृहा चेद्यदि न सुखं नैव शर्म जन्तोर्देहिनः तदभावे वाञ्छाविरहे शर्म सातं सन्ततमविच्छेदं एतदेव निगमयति- न भूतानि न जातानि भावीनि न भविष्यन्ति उपलक्षणत्वान्न भवन्ति च सुखानि सातानि सार्धं वाञ्छया स्पृहया ॥ १३३ ॥ साम्प्रतं सन्तोषफलमुपदर्शयन् सन्तोषाधिकारमुपसंहरन्नाहसन्तोषसुखशय्यायां सद्विवेकपटावृताः । " स्वपन्ति ये महात्मानः, शेरते ते निराकुलाः ।। १३४ || Jain Education International सन्तोषसुखशय्यायां निरीहतामृदुपर्यङ्के सद्विवेकपटावृता निर्मलबोधपटावृता निर्मलबोधपटावगुण्ठिता: स्वपन्ति स्वापं विदधति ये केचन महात्मानो महापुरुषाः शेरते स्वपन्ति ते नरा निराकुला निरौत्सुक्या इति ॥ १३४॥ १८५ तदेवंविधविविधामलगुणकलापभाजो भवन्ति सन्तोषकारिणो जनाः ये सर्वत्रैवासन्तुष्टचेतसो भवन्ति ते परद्रव्यार्थिनः सन्तो व्यापादयन्ति प्राणिनः वदन्ति मृषावादं रचयन्ति कूटकपटानि, वञ्चयन्ति मित्रमण्डलानि, द्रुह्यन्ति निरन्तरं स्नेहपरानपि निजकगुरुजनबन्धुसम्बन्धिनः, आरम्भयन्ति महारम्भान्, मुष्णन्ति परद्रव्याणि कुर्वन्ति न्यासापहारं, लोपयन्ति धर्मव्यवहारं, न गणयन्ति कुलाचार, घातयन्ति ग्रामनगरादीनि, विलुम्पन्ति मार्गेषु भूरिद्रविणसम्भारसम्भृताननेकसार्थान् कुर्वन्ति निष्करुणाः सन्तो भ्रूणहत्यां गोहत्यां ब्रह्महत्यां स्त्रीहत्यां च किं बहुना ? यदेकान्तेन लोकद्वयविरुद्धं सकलबुधजननिन्दितं सर्वथा विवेकिनामतिदुष्करं निस्त्रिंशं निर्घृणं, निस्त्रपं निर्मर्यादं पातकानामपि महापापं स कर्ता । यत् श्रुतमात्रमपि लोमोद्धर्षकारकं तदपि कुर्वन्ति कियद्वाऽसन्तुष्टचित्तानां चेष्टितं कथ्यते, ये परद्रव्यं जिघृक्षवः कानि कानि कूटकपटानि न रचयन्ति ? यथा ताराचन्द्रसत्कं यानपा भूरिद्रविणजातसम्भृतं समायातमाकर्ण्य लोभनन्द्यादिभिः पुरन्दरपुरवास्तव्यैरनेकानि कूटकपट कर्तुमारब्धानि तथापि नार्थसिद्धिः सञ्जातेति ताराचन्द्रस्य पोताधिपतेरुत्कटपुण्ययुक्तत्वात्, कथानकं चात्र For Private & Personal Use Only www.jainelibrary.org
SR No.002712
Book TitleDharmaratnakarandaka
Original Sutra AuthorVardhmansuri
AuthorMunichandravijay
PublisherShardaben Chimanbhai Educational Research Centre
Publication Year1994
Total Pages466
LanguageHindi
ClassificationBook_Devnagari, Literature, & Religion
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy