SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ अधिकार ५ / श्लोक १२५-१२९ / सन्तोषमहिमा १७७ इदानीमसन्तुष्टानामिहैव दुःखपरम्परामुपदर्शयन् श्लोकद्वयमाह कुटुम्बककृते धाव-नितश्चेतश्च सन्ततम् । कि कृतं ? किं करिष्यामि?, किं करोमीति ? चिन्तयन् ॥१२७॥ खिद्यते प्रत्यहं प्राणी, बह्वाशापाशपाशितः । -वाञ्छाविच्छेदजं सौख्यं, स्वप्नेप्येष न विन्दति ॥१२८॥ कुटुम्बककृते गृहनिमित्तं धावन्पर्यटन्नितश्चेतश्च यतस्तत: सन्ततमनवरतं, किं कृतमित्यतीतकाले, किं करिष्यामीति भाविकाले, किं करोमीति वर्तमाने च चिन्तयन् वितर्कयन् ॥१२७।। खिद्यते क्लिश्यते प्रत्यहमनुदिनं प्राणी जन्तु: बह्वाशापाशपाशित: प्रभूतमनोरथबन्धनबद्धो वाञ्छाविच्छेदजमिच्छाविनिवृत्तिजं सौख्यं शर्म स्वप्नेऽपि सुप्तजागरावस्थायामप्येष प्राणी न विन्दति न लभते ॥१२८॥ अत्रैवार्थे दृष्टान्तद्वयमाह असन्तोषो हि दोषाय, सन्तोष: सुखहेतवे। कपिलो ज्ञातमत्रार्थे, पिङ्गला च पणाङ्गना ॥१२९॥ असन्तोषोऽपरापरवस्तुसस्पृहता दोषाय दूषणहेतवे, सन्तोषो निरीहता सुखहेतवे शर्मनिमित्तं, कपिल: पुरोहितपुत्रो ज्ञातं निदर्शनमत्रार्थे सन्तोषसुखविषये, पिङ्गला च पिङ्गलाभिधाना च पणाङ्गना पणो मूल्यं तत्प्रधानाङ्गना पणाङ्गना मूल्यभोग्या वेश्येत्यर्थः ॥१२९॥ ज्ञाते च यथाक्रममिमे Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002712
Book TitleDharmaratnakarandaka
Original Sutra AuthorVardhmansuri
AuthorMunichandravijay
PublisherShardaben Chimanbhai Educational Research Centre
Publication Year1994
Total Pages466
LanguageHindi
ClassificationBook_Devnagari, Literature, & Religion
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy