SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ अधिकार ४ / श्लोक-११५-११६ / परोपकारमहिमा अथ परोपकर्तृनेव विशेषत: प्रशंसयन्नाह मिथ्येदं कूर्मशेषाभ्यां, यन्मही विधुता किल । परोपकर्तृभिः सद्भि-धृता भूरिति मे मतिः ॥११५॥ _ मिथ्याअलीकमिदं जनजल्पितं कूर्मशेषाभ्यां कच्छप-नागराजाभ्यां यदिति 'भाषायां मही मेदिनी विधृता विशेषेण धारिता,किल इत्यपवादे, तर्हि कैघृतेत्याह-सद्भिः सजनैः, परोपकर्तृभिः परोपकारनिष्ठैः, धृता धारिता, भूर्भूमिरित्येवं मे मम मतिर्बुद्धिरिति ॥११५॥ साम्प्रतं परोपकारिणां फलमुपदर्शयन्नधिकारं निगमयन्नाह परोपकारकर्तृणां, मृतानामप्यनर्गलम् । बम्भ्रमीति जगत्कृत्स्नं, कुन्देन्दुधवलं यशः ॥११६।। परोपकारकर्तृणां परोपकृतिविधायिनां मृतानामपि परासुतां प्राप्तानामप्यनर्ग-लमनिवारितप्रसरं बम्भ्रमीति सर्वतोऽतिशयेन विचरति जगल्लोकं कृत्स्नं समस्तं कुन्देन्दुधवलं कुन्दचन्द्रनिर्मलं यश: सर्वदिग्गामीति परोपकाराधिकार: परिसमाप्त:। इति चतुर्थोऽधिकारः ।। १ BJPC सम्भवनायां मही-मु.॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002712
Book TitleDharmaratnakarandaka
Original Sutra AuthorVardhmansuri
AuthorMunichandravijay
PublisherShardaben Chimanbhai Educational Research Centre
Publication Year1994
Total Pages466
LanguageHindi
ClassificationBook_Devnagari, Literature, & Religion
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy