SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ १६२ आचार्य श्रीवर्धमानसूरिरचिते स्वोपज़टीकासहिते धर्मरत्नकरण्डके एतदेव भावयति-. छायया सुखयन्त्यन्यं, सहन्ते स्वयमातपम् । पुष्पंन्ति च परस्यार्थे, फलन्ति च महाद्रुमाः ॥१०६॥ छायया सुखयन्त्यन्यं, छायया आतपाभावलक्षणया सुखयन्ति सुखिनं कुर्वन्त्यन्यं स्वव्यतिरिक्तं, सहन्ते स्वयमातपं, सहन्ते मर्षयन्ति स्वयमात्मना आतपमौष्ण्यं, पुष्पन्ति च परस्यार्थे, विकसन्ति च परस्यार्थे, आत्मव्यतिरिक्तस्य प्रयोजनाय, फलन्ति च फलवन्तो भवन्ति च परस्यार्थ इति सम्बन्धः, ते महाद्रुमा वृक्षा इति ॥१०६॥ ननु स्वोदरभरणमेव सङ्गतं, किमन्येनेत्याह स्वोदरं भ्रियते कष्टा-दिनान्ते वायसैरपि । परार्थकरणासक्तो, यो जीवति स जीवति ॥१०७॥ स्वोदरं स्वकीयमुदरं जठरं भ्रियते पूर्यते कष्टादुःखाद्दिनान्ते दिनमध्ये वायसैरपि काकैरपि, परं ते जीवन्मृतका:, यतोऽभ्यधायि जीवन्तो मृतकाः पञ्च, श्रूयन्ते किल भारते। दरिद्रो व्याधितो मूर्खः, प्रवासी नित्यसेवकः ॥१॥ अत: परार्थकरणासक्तः परप्रयोजननिष्पादनसमर्थो यो जीवति य: सत्पुरुषो जीवति प्राणान् धारयति स एव जीवति; शेषा जीवन्मृतका इति ॥१०७॥ साम्प्रतं सत्पुरुषाणामेव मेधैः सहोपमानमाह केशेनोपाय॑ वित्तानि, ददुर्धर्मे नरोत्तमाः । यथा लोकोपकाराय, पय: पीत्वा पयोधराः ।।१०।। क्लेशेनोपाय॑ वित्तानि क्लेशेन दुःखेनोपाळऽर्जयित्वा च वित्तानि द्रव्याणि, तथा च अर्थानामर्जने दुःख-मर्जितानां च रक्षणे । आये दुःखं व्यये दुःखं, धिगर्थं दुःखकारणम् ॥१॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002712
Book TitleDharmaratnakarandaka
Original Sutra AuthorVardhmansuri
AuthorMunichandravijay
PublisherShardaben Chimanbhai Educational Research Centre
Publication Year1994
Total Pages466
LanguageHindi
ClassificationBook_Devnagari, Literature, & Religion
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy