SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ अधिकार ३ / श्लोक ९७-९९ / मातृ-पितृ पूजनादि समुक्तसिज्जा, तते णं से दरिद्दे समुक्किठे समाणे पच्छा पुरं च णं विउलभोगसमिद्धिसमन्नागएयावि विहरेज्जा, ततेणं से महच्चे अन्नया कयाइ दरिद्दीहूए समाणे तस्स दरिदस्स अंतियं हवमागच्छेज्जा, तते णं से दरिदे तस्स भट्टिस्स सव्वस्समविदलयमाणे तेणावि तस्स भट्टिस्स दुप्पडियारं भवति अहेणं से तं भट्टि केवलिपन्नत्ते धम्मे आघवित्ता परूवइत्ता ठावइत्ता भवति तेणामेव तस्स भट्टिस्स सुप्पडियारं भवति, केइ तहारूवस्स समणस्स वा माहणस्स अंतियं एगमवि आयरियं सुवयणं सोचा निसम्म कालमासे कालं किच्चा अन्नयरेसु देवलोएसु देवत्ताए उववन्नो, तेणं से देवे तं धम्मायरियं दुभिक्खदेसाओ सुभिक्खं देसं साहरेजा, कंताराओ वा निकतारं करेजा, दीहकालिएण वा रोगायंकेणं अभिभूयं विमोएजा तेणावि तस्स धम्मायरियस्स दुप्पडियारं भवति अहेणं से तं धम्मायरियं केवलिपन्नत्ताओधम्माओ भट्ट समाणं भुज्जो केवलिपन्नत्तेधम्मे आघवित्ता जाव ठावइत्ता भवति तेणामेव तस्स धम्मायरियस्स सुप्पडियारं भवति । [स्थानाङ्ग सू. ३/१/१३५] इदं चागमवचनमवगम्य सदैव गुरुभक्तौ प्रयत्नो विधेय इति गुरुभक्तिप्रशंसाकरणं समाप्तमिति। इति तृतीयोऽधिकारः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002712
Book TitleDharmaratnakarandaka
Original Sutra AuthorVardhmansuri
AuthorMunichandravijay
PublisherShardaben Chimanbhai Educational Research Centre
Publication Year1994
Total Pages466
LanguageHindi
ClassificationBook_Devnagari, Literature, & Religion
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy