SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ १५८ आचार्य श्रीवर्धमानसूरिरचिते स्वोपज्ञटीकासहिते धर्मरत्नकरण्डके गुरुभक्तिर्भवद्भिः कर्तव्येति प्रतिपादिता सन्तो ये धृष्टोत्तरैस्तां शिथिलयन्ति तान् श्लोकद्वयेनाह पूर्वं कृता करिष्याम:, साम्प्रतं व्याकुला वयम्। गुरुभक्तिं प्रति प्रोचु-र्ये तेषां ननु विस्मृता ॥९७।। कालरात्रिर्यकारूढा, अविज्ञातसमागमा । समाप्यते क्षणादेव, यस्यां कार्यपरम्परा ॥९८॥ पूर्वं कृता पश्चात्काले विहिता, करिष्याम आगामिनि काले विधास्याम: साम्प्रतं वर्तमानकाले व्याकुला गृहव्यापारपरम्पराकरणसमाकुलमानसा गुरुभक्तिं धर्माचार्येतिकर्तव्यताम्प्रति लक्ष्यीकृत्य प्रोचुरुक्तवन्तो ये केचन गुरुकर्माणस्तेषांननु निश्चितं विस्मृता स्मृतिपथमतीता, का ? कालरात्रिर्मरणक्षपा, या काचिढ़ा जगति प्रतीता प्रसिद्धा, अविज्ञातसमागमा अविज्ञातोऽलक्षित: समागम: समागमनं यस्याः सा तथा, समाप्यते निष्ठां याति क्षणादेव झटित्येव यस्यां कालरात्रौ कार्यपरम्परा समस्तप्रयोजनपद्धतिरिति, अमुमेवार्थमुपसंहरनाह-॥९७-९८॥ किं बहुना विचारेण, यदि कार्यं सुखैर्जनाः । तत्सर्वकुग्रहत्यागा-गुरुभक्तिर्विधीयताम् ॥१९॥ किं ? न किंचिद्बहुना प्रभूतेन विचारेण जल्पेन ? यदीत्यभ्युपगमे कार्य प्रयोजनं सुखै: सातैर्जना - लोकास्तत्तस्मात्कारणात्सर्वकुग्रहत्यागात्समस्तकुबोधपरिहारेण गुरुभक्तिधर्माचार्यसेवाकरणलक्षणा विधीयतां क्रियतामिति । ननु किमित्येवं गुरुभक्तेर्माहात्म्यमुपवर्ण्यते ? उच्यते, गुरुणां दुष्प्रतीकारत्वात् उक्तञ्च दुष्प्रतिकारौ माता-पितरौ स्वामी गुरुश्च लोकेऽस्मिन् । तत्र गुरुरिहामुत्र च, सुदुष्करतखतीकारः ॥१॥ [प्रशमरति प्र. ७५] __ आगमेऽप्युक्तं-तिण्हं दुप्पडियारं समणाउसो ! तं जहा-अम्मापिउणो भट्टिस थम्मायरियस्स संपाओ वि य णं केइ पुरिसे अम्मापियरं सयपागसहसपागेहिं तेल्लेहिं अभिंगित्ता सुरहिणा गंधड्ढेणं उम्पट्टित्ता तिहिं उदएहिं मज्जावेत्ता सालंकारभूसियं करेत्ता मणुन्नथालीपागसुद्धं अट्ठारसवंजणाउलं भोयणं भोयावेत्ता जावज्जीवं पिट्ठिवडिंसियाए परिवहेज्जा, तेणावि तस्स अम्मापिउस्स दुप्पडियारं, अहे णं से यं अम्मापियरं केवलिपन्नत्ते धम्मे आघवतित्ता परूवइत्ता ठावतित्ता भवति, तेणामेव अम्मापिउस्स सुप्पडियारं भवइ । समणाउसो ! केइ महच्चे दरिद Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002712
Book TitleDharmaratnakarandaka
Original Sutra AuthorVardhmansuri
AuthorMunichandravijay
PublisherShardaben Chimanbhai Educational Research Centre
Publication Year1994
Total Pages466
LanguageHindi
ClassificationBook_Devnagari, Literature, & Religion
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy