SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ अधिकार २ / श्लोक ६७-७५ / पूजास्वरूपम् भन्नइ जिणपूयाए, कायवहो जइवि होइ कहिंचि । तहवि तई परिसुद्धा, गिहीण कूयाहरणजोगा ||२| असयारंभपवत्ता, जं च गिही तेण तेसिं विन्नेया । तन्निवित्तिफलच्चिय, एसा परिभावणीयमिणं ॥३॥ उबगाराभावंमि वि, पुज्जाणं पूयगस्स उवगासे । मंताइसरणजलणाइ-सेवणे जह तहपि ॥ ४ ॥ देहाइनिमित्तंपि हु, जे कायवहंमि तह पयट्टेति । जिणपूयाकायवहंमि, तेसिमपवत्तणं मोहो ॥५॥ [ पञ्चाशक प्र० ४/४१-४५] इति श्लोकत्रयार्थः ॥ ६९ ॥ अथ जिनपूजाकरणं प्रत्युपदेशं प्रयच्छन् श्लोकपञ्चकमाहरागद्वेषसमुद्भूत-ग्रन्थेरत्यन्तदुर्भिदः । यदि भो ! भेदने वाञ्छा, कुरुध्वं तज्जिनार्चनम् ॥७०॥ जिनार्चनान्महापुण्यं मह्यंपुण्याच्च सम्पदः । सम्पदः शिष्टलोकस्य, स्वर्गमोक्षप्रसाधिकाः ॥ ७१ ॥ प्राणै: प्राहुणकप्रायै:, विशरारुणि शरीरके । करिकर्णचले वित्ते, चित्ते चिन्तासमाकुले ॥७२॥ एतदेव हि साफल्यं, जन्मजीवितयोर्जना: । जिने क्रियते पूजा, त्रिसन्ध्यं शुद्धचेतसा ॥७३॥ जिनं पूजयतो यस्य, यान्त्यहानि निरन्तरम् । 9 तस्यैव सफलं वित्तं स पुमान् स च पण्डितः ॥७४॥ इति श्लोकपञ्चकं सुगममेव ॥७०-७४॥ अथ जिनपूजाप्रणिधानमपि दर्शयन् श्लोकमेकमाह १३१ प्रणिधानमपि प्राहु-र्जिनपूजनगोचरम् । स्वर्गादिसाधनायालं, दुर्गताया इव स्त्रियः ॥ ७५।। प्रणिधानमप्यभिप्रायोऽपि प्राहुर्बुवते जिनपूजनगोचरं तीर्थकरार्चनविषयं स्वर्गादिसाधनायालं स्वर्गमर्त्यसुखसाधनायालं स्वर्गमर्त्यसुखसाधनाय समर्थं पारम्पर्येण सिद्धिशर्मप्रसाधनायाप्यलं भवतीति, दुर्गताया इव दारिद्योपद्रुताया इव स्त्रियो नार्या इति. श्लोकसमुदायार्थः ॥७५॥ भावार्थ: कथानकादवसेयस्तच्चेदं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002712
Book TitleDharmaratnakarandaka
Original Sutra AuthorVardhmansuri
AuthorMunichandravijay
PublisherShardaben Chimanbhai Educational Research Centre
Publication Year1994
Total Pages466
LanguageHindi
ClassificationBook_Devnagari, Literature, & Religion
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy