SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ अधिकार २ / श्लोक ५०-५९ / अक्षतपूजायां कणसारकथा ५ १०१ सम्यग्ज्ञानविवेकनिर्मलधिय: कुर्वन्त्यहो दुष्करं, यन्मुञ्चन्त्युपभोगभाज्यपि धनान्येकान्ततो नि:स्पृहाः। न प्राप्तानि पुरा न सम्प्रति पुन: प्राप्तुं दृढः प्रत्ययो, वाञ्छामात्रपरिग्रहाण्यपि वयं त्यक्तुं न तानि क्षमा:॥१६९।। मासकल्पावसाने तु,जग्मुरन्यत्र सूरय: । कणसाराऽनगारोऽपि, जगाम गुरुभिः सह ॥१७०॥ क्षमादिब्रह्मपर्यन्तं, विधाय वरसंयमम् । अनशनादितप:: कृत्वा, पठित्वा च बहु श्रुतम् ॥१७१॥ संसारक्लेशनाशाय, विधायानशनं तथा । वैजयन्ते सुरो जात, एकजन्मा महामुनिः ॥१७२॥ तद्भो ! अक्षतपूजाया-मक्षताक्षतवाञ्छया । यत्न: सदैव कर्तव्यो, लोकद्वयहितैषिणा ॥१७३॥ इत्यक्षतपूजाकथानकं परिसमाप्तम् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002712
Book TitleDharmaratnakarandaka
Original Sutra AuthorVardhmansuri
AuthorMunichandravijay
PublisherShardaben Chimanbhai Educational Research Centre
Publication Year1994
Total Pages466
LanguageHindi
ClassificationBook_Devnagari, Literature, & Religion
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy