________________
धर्मशिक्षा-प्रकरणं सवृत्तिकम्
विषय इत्याह-गुरवः लोकलोकोत्तरपूज्या आचार्यजनकादयः, देवता वीतरागादयो देवाः, अतिथयः प्राघूर्णकाः, यतयः सुविहितसाधवस्ततो गुरवश्च देवताश्चेत्यादिद्वन्द्वः। एषु यथाक्रममासनदानाञ्जलिप्रग्रहादिकः पुष्पाद्यारोपण-पादप्रक्षालन-भोजनादिक-शय्या-पुस्तकाऽऽहारादिदानरूपश्च कर्त्तव्यः । एषोऽपि लोकलोकोत्तरव्यवहाराभिज्ञत्वसूचकः स्यात् । तथा कार्यारम्भे आयतेः आगामिकालस्य शुभाशुभपरिणामहेतो : अनुप्रेक्षणं चिन्तनम्, अस्यापि सहृदयत्वव्यवस्थापकत्वात् । तथा स्वश्लाघायाः आत्मप्रशंसायाः परिवर्जनं परिहारः अस्याप्यतुच्छताव्यञ्जकत्वात् । तथा जनमनसां सहृदयलोकचित्तानां प्रेयस्त्वम् अत्यन्तवल्लभत्वम्, सर्वदापि तद्वाल्लभ्यहेत्वनुष्ठानपरत्वात् । अनेनापि सूत्राप्रतिक्रुष्टत्वलक्षणविशेषेण धर्माधिकारित्वप्रकाशनात्। तथा अक्षुद्रता परच्छिद्राद्यगवेषकत्वेनाक्रूरता । अनेनापि सर्वविश्वास्यत्वस्य दर्शनात् । तथा सप्रेम प्रीतिपूर्वकं प्रथममालपनीयकृतालापात् प्रागेवाभिभाषणमालपनम्, अनेनापि आभाष्यविषयसौहार्दविशेषाविष्करणात् । इतिशब्दः परिसमाप्तौ । इत्येषोपदर्शितरूपा नीतिः सभ्यसमाचार : प्रायेण बाहुल्येन न त्वैषैव, अन्यस्याप्येवंरूपस्य मूढसंसर्गवर्जनादेर्बहोः प्रदर्शनात् । सतां शिष्टानामिति वृत्तार्थः ॥ १८ ॥
एवं सामान्येन सतां नीतिमभिधायाथ विशेषेण केवलवचनमन:कायगतत्वेन तामाह
तथ्या पथ्या यथार्थस्फुटमितमधुरोदारसारोच्यते वाक् चेतश्च क्षोभलोभस्मयभयमदनद्रोहमोहप्रमुक्तम्। कार्यं देहं च गेहं व्रतनियमशमौचित्यगाम्भीर्यधैर्यस्थैर्यौदार्यार्यचर्याविनयनयदयादाक्ष्यदाक्षिण्यलक्ष्याः॥१९॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org