________________
धर्मशिक्षा प्रकरणं सवृत्तिकम्
खंती य मद्दवज्जव मुत्ती - तव संजमे य बोधव्वे । सच्चं सोयं बंभ आकिंचणमिह दसह धम्मो ॥ पढममणिच्च-मसरणय- संसारो एगया य अन्नत्तं । असुइत्तं आसव संवरो य तह निज्जरा नवमा ॥ लोगसहावो बोही य दुल्लहा धम्मसाहओ अरहा । एयाओ हुंति बारस अणुपेहाओ जिणुद्दिट्ठा ॥ खुहा पिवासा सी उन्हं दंस अचेल रइत्थीओ। चरिया निसीहिया सिज्जा अक्कोस वह जायणा ॥ अलाभ रोग तणफासा मल सक्कार परीसहा । अन्नाणं संमत्तं इय बावीसं परीसहा ॥ सामाइयं छेओवट्ठावणं परिहारसुद्धियं चेव । तह सुहुमसंपरायं अहखायं पंचमं चरणं ॥ [
]
एवं समित्यादिसर्वमीलने सप्तपञ्चाशद्भेदः संवरः, अयं च व्यवहारसंवरः । निश्चयसंवरस्तु सूक्ष्मबादरसकलकायादिचेष्टानिरोधलक्षणः शैलेश्यवस्थाप्रभवस्तस्यैव सर्वथाऽऽस्रवनिवृत्तिरूपत्वात् । तदुक्तं
पावट्ठाणेहिंतो विरई ववहारसंवरो होइ ।
निच्छयनएण सेलेसिगाए जदणंतरो मुक्खो ॥ त्ति
[
४०
Jain Education International
तथा कषायस्नेहानुबद्धस्य मनोवाक्कायव्यापारवतः कार्मणशरीरसचिवस्यात्मनः प्रदेशैः कर्मयोग्यपुद्गलप्रदेशानां क्षीरावयवैरिव नीरावयवानां यः परस्परानुप्रवेशरूपः सम्बन्धः [ स बन्धः ] । तदुक्तम्
For Private & Personal Use Only
]
www.jainelibrary.org