________________
धर्मशिक्षा-प्रकरणं सवृत्तिकम्
कृच्छ्रप्राप्यं तथा क्षेत्रादिसामग्र्यपीत्याह - तद्वत् नरत्ववत् क्षेत्रं भरतादिकर्मभूमिरूपम्, आदिशब्दाज्जाति -कुल- रूपा -ऽऽरोग्याऽऽयुष्कधर्मबुद्धि-श्रवणावग्रह-श्रद्धा-संयमपरिग्रहः । समग्राणां संपूर्णानां धर्मसाधनानां भाव: सामग्री, क्षेत्रादिश्चासौ सामग्री च, सापि न केवलं नरत्वमित्यपेरर्थः, समधिगता सम्यक् प्रतीता । कथम्? इत्याह – दुर्लभैव दुःप्रापैवेयमिति, अथवा अनेकार्थत्वाद्धातूनां समधिगता प्राप्तेत्यर्थः, इति एतत् सम्यग् यथावस्थितत्वेन, न ह्येतदन्यथेति भाव:, मत्वा अवबुध्य, कीदृशाः सन्तः? महाकुलं प्रशस्तविशुद्धपितृपक्षरूपम्, तस्यापत्यानि महाकुलाद् वाऽञीनञ [ सिद्धम० ६ । १ । ७७ ] इतीनञि वृद्धौ च माहाकुलीना इति । श्रोतॄणां श्रुतिविषयोत्साहनार्थं चैतद्विशेषणम् । उपदेशमाह—– कुरुत विधत्त कुशलतां निपुणताम् । केषु ? इत्याह — धर्मं सुकृतं तत्प्रधानानि कर्माणि व्यापारास्तीर्थकृद्भक्त्यादयस्तेषु अजस्त्रं निरन्तरम् । अयमभिप्रायः—यथा केनापि जिगीषुणा भूपेन प्रभूतद्रव्यदानसम्मानादिना कथञ्चिदावर्ज्यानीतेषु दूरदेशान्तरीयेषु सहायभूपेषु रिपुवर्गग्रहणाय न विलम्बः प्रमादो वा क्रियते तथा भवद्भिरपि महाकृच्छ्रप्राप्तेषु धर्मसाधनेषु क्षेत्रादिषु सर्वथा प्रमादो विलम्बो वा धर्मकर्मसु न कार्य इति । चोल्लकादिदृष्टान्तस्वरूपं च प्रायः सिद्धान्तप्रसिद्धेः सुप्रतीतमेव । तच्चैवं
७
संक्षेपतः
-
१ सकल भरतवर्षासंख्यपस्तेषु भुक्त्वा - ऽप्यथ पुनरशनी स्याद्ब्रह्मदत्तस्य गेहे । स हि कथमपि विप्रः संसृतौ नैव नृत्वं सुलभमिह निमग्नं रम्यरत्नं यथाब्धौ ॥ १॥
१. तृतीयपरिशिष्टे द्रष्टव्यम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org