________________
परिशिष्ट -३
१०६ एगो दक्खो पुरिसो सिक्खवितो, दीणारथालं भरियं । सो भणइ-यदि ममं कोई जिणइ तो थालं गिण्हउ, तो अह अहं जिणामि तो एगं दीणारं जिणामि, तस्स इच्छाए जंतं पडति अतो न तीरइ जिणिउं। जह सो ण जिप्पइ एवं माणुसलंभोऽवि। अवि णाम सो जिप्पेज ण य माणुसाओ भट्ठो पुणो माणुसत्तणं॥ २॥
'धण्णे 'त्ति जत्तियाणि भरहे धण्णाणि ताणि सव्वाणि पिंडियाणि, एत्थ पत्थो सरिसवाण छूढो, ताणि सव्वाणि अदूयालियाणि । तत्थेगा जुण्णा थेरी सुप्पं गहाय ते विणेजा, पुणोऽवि पत्थं पूरेज्जा?, अवि सा दिव्वपसाएण पूरेज्ज न वि माणुसत्तणं ॥ ३ ॥
'जुए' जहा एगो राया, तस्स सभा अट्ठोत्तरखंभसयसन्निविट्ठा। जत्थ अत्थाणियं देइ, एक्केक्को य खंभो अट्ठसयंसितो। तस्स रण्णो पुत्तो रजकंखी चिंतेइ-थेरो राया, मारेऊणं रजं गेण्हामि, तं चामच्चेण णायं, तेण रण्णो सिटुं । तओ राया तं पुत्तं भणति-अहं जो ण सहइ अणुक्कमं सो जूयं खेलइ, जो जिणइ रज्जं से दिजइ, कहं पुण जिणियव्वं?, तुब्भं एगो आतो, अवसेसा अम्हं आया। जइ तुमं एगेण आएण अट्ठसयस्स खंभाणं एक्केकं अंसियं अट्ठसयवारा जिणसि तो तुज्झ रजं, अवि देवया विभासा ४ ॥
'रयणे' जहा एगो वाणियओ वुड्डो, रयणाणि से अत्थि। तत्थ य महे अन्ने वाणियया कोडिपडागातो उब्भेति, सो ण उब्भवेति । तस्स पुत्तेहिं थेरे पउत्थे ताणि रयणाणि विदेसीवणियाण हत्थे विक्कीयाणि, वरं अम्हेऽवि कोडिपडागाओ उब्भवेंता। तेऽवि वाणियगा समंततो पडिगया पारसकूलाईणि । थेरो आगतो, सुयं जहा विक्कीयाणि, ते अंबाडेइ, लहुं रयणाणि आणेह। ताहे ते सव्वतो हिंडिउमाढत्ता, किं ते सव्वरयणाणि पिंडिज्जा?, अवि य देवप्पभावेणऽवि य विभासा ।। ५ ॥
'सुविणए 'त्ति एगेण कप्पडिएण सुविणते चंदो गिलितो, कप्पडियाण य कहियं । ते भणंति-संपुण्णचंदमंडलसरिसं पोलियं लहेसि, लद्धा घरछाइणियाए, अण्णेण वि दिट्ठो, सो ण्हाऊण पुप्फफलाणि गहाय
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org