________________
१०५
परिशिष्ट-३
परिशिष्ट-३
(पृष्ठ ७ पंक्ति १९ टिप्पणी) चुल्लग पासग धन्ने रयणे असुमिण चक्के य। चम्म जुगे परमाणू दस दिटुंता मणुअलंभे॥१६०॥
व्याख्या – 'चोल्लगं' परिपाटीभोजनम्, पाशको धान्यं द्यूतं रत्नं च 'सुमिण' त्ति स्वप्नः चक्रं च चर्म युगं परमाणुर्दश दृष्टान्ता 'मणुयलम्भे' त्ति भावप्रधानत्वान्निर्देशस्य मनुजत्वप्राप्ताविति गाथासमासार्थः॥१६० ।। व्यासार्थस्तु वृद्धसम्प्रदायादवसेयः, स चायम् -
"बंभदत्तस्स एगो कप्पडितो ओलग्गतो बहुसु आवईसु अवत्थासु य सव्वत्थ सहातो आसि। सो य रजं पत्तो। बारससंवच्छरितो अहिसेतो। कप्पडिओ तत्थ अल्लियावंपि न लहइ। ततो अणेण उवातो चिंतितोउवाहणाउ पबंधेऊण धयवाहेहिं समं पहावितो। रण्णा दिट्ठा। उइण्णेणं अवगूहितो । अन्ने भणंति-तेण दारपालं सेवमाणेण बारसमे संवच्छरे राया दिट्ठो। ताहे राया तं दट्टणं संभंतो, इमो सो वरातो मम सुहदुक्खसहायगो, एत्ताहे करेमि वित्तिं। ताहे भणइ-किं देमि त्ति?, सोऽवि भणति-देहि करचोल्लए घरे घरे जाव सव्वंमि भरहे णिट्ठियं, ताहे पुणोऽवि तुम्हे घरे आढवेऊण भुंजामि। राया भणइ-किं ते एएण?, देसं ते देमि, तो सुहं छत्तच्छायाए हत्थिखंधवरगतो हिंडिहिसि। सो भणइ-किं मम एद्दहेण आउट्टेण?, ताहे से दिण्णो चोल्लगो। तओ पढमदिवसे रायाणो घरे जिमितो, तेण से जुवलयं दीणारो य दिण्णो, एवं सो परिवाडीए सुसज्जेसु राउलेसु बत्तीसाए रायवरसहस्सेसु, तेसिं खद्धा भोइया । तत्थ य णयरीए अणेगाओ कुलकोडीओ, णगरस्स चेव सो कया अंतं काही?, ताहे गामेसु, ताहे पुणो भारहवासस्स। अवि सो वच्चेज्ज अंतं, ण य माणुसत्तणाओ भट्ठो पुणो माणुसत्तणं लहइ ॥ १॥" - 'पासग'त्ति चाणक्कस्स सुवण्णं णत्थि। ताहे केणवि उवाएण विढविज्जा सुवण्णं, ताहे जंतपासया कया। केई भणंति-वरदिण्णया, ततो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org