________________
१०७
परिशिष्ट-३ सुविणयपाढयस्स कहेइ। तेण भणियं-राया भविस्ससि। इओ य सत्तमे दिवसे तत्थ राया मतो अपुत्तो, सो य निविण्णो अच्छइ जाव आसो
अहिवासितो आगतो, तेण तं दट्टणं हिसियं पयक्खिणीकतो य, तओ य विलइओ पढे, एवं सो राया जातो। ताहे सो कप्पडिओ सुणेइ, जहा तेण वि दिट्ठो एरिसो सुविणतो, सो आएसफलेण किर राया जातो, सो चिंतेइवच्चामि जत्थ गोरसो, तं पिबेत्ता सुयामि, जाव पुणोऽवि तं सुमिणं पेच्छामि, अवि पुणो सो पेच्छेज्जा ण माणुसातो॥६॥
___ 'चकं ति दारं, इंदपुरं नाम नयरं, इंददत्तो नाम राया। तस्स इट्ठाणं वराणं देवीणं बावीसं पुत्ता। अन्ने भणंति-एक्काए चेव देवीए पुत्ता, राइणो पाणसमा, अन्ना एक्का अमच्चधूया, सा परं परिणेतेण दिट्ठिल्लिया। अन्नया कयाति रिउण्हाया समाणी अच्छइ, राइणा दिट्ठा। कस्स एसत्ति? तेहिं भणियं-तुम्ह देवी एसा। ताहे सो ताए समं एक्करत्तिं वसितो, सा य रिउण्हाया, तीसे गब्भो लग्गो। सा य अमच्चेण भणिल्लिया-जया तुमे गब्भो आहूतो होइ तया ममं साहेज्जसु । ताहे तस्स कहियं-दिवसो मुहुत्तो जं च राएण उल्लविओ सायंकारो, तेण तं पत्तए लिहियं, सो सारवेइ। णवण्हं मासाणं दारतो जातो, तस्स दासचेडाणि तद्दिवसं जायाणि । तं जहा-अग्गियतो पव्वइतो बहुलिया सागरो य, तेण सहजायगाणि। तेण कलाइरियस्स उवणीतो। तेण लेहाइयातो गणियप्पहाणातो कलाओ गहितो। जाहे ताओ गाहेंति आयरिया ताहे ताणि कड्डिंति विउलेंति य, पुव्वपरिच्चएणं ताणि रोलिंति, तेण ताणि चेव ण गणियाणि, गहियातो कलातो। ते अन्ने बावीसं कुमारा गाहिज्जंता आयरियं पिटुंति, अवयणाणि य भणंति-जति सो आइरितो पिट्टेति ताहे गंतूण माऊणं साहिति। ताहे ताओ आयरियं खिंसंति-कीस आहणसि?, किं सुलभाणि पुत्तजम्माणि?, अतो ते ण सिक्खिया।
इओ य महुराए जियसत्तू राया। तस्स सुया निव्वुईनाम दारिया। सा रण्णो अलंकिया उवणीया। राया भणइ-जो ते रोयइ भत्तारो। तो ताए णायं-जो सूरो वीरो विक्कंतो सो मम भत्तारो होइ । सो पुण रजं दिज्जा, ताहे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org