________________
धर्मशिक्षा-प्रकरणं सवृत्तिकम्
यथा योगचूर्णेन राजादिः केनापि वशीक्रियते तथाऽनेन त्रिभुवनमपीति भावः। तथाऽयं सिद्धा पठितमात्रसिद्धा, न तु जाप-होमादिसाध्या, आज्ञा दोषनिवारक आदेशः, विषविकार-दोषनिवारकगारुडमन्त्रविशेषवत् । अत एवाह कीदृशी?-मन्त्रः प्रणवादिः स्वाहापर्यन्तो वर्णसमूहः, यन्त्रः षट्कोणाष्टकोणादिरेखाविशेषविन्यासः, ततश्च न विद्यते मन्त्रयन्त्रौ यस्यां सा तथा, कस्याञ्चिदाज्ञाता(या)मपि मन्त्रयन्त्रसम्बन्धेऽभिलषितसिद्धिर्विनयस्त्वेतदन्तरेणापि सस्फूर्त्तिक इति भावः। तथाऽधिगमः सद्गुरोः सम्यक् शास्त्रादिपरिज्ञानम्, स एवोत्तरोत्तरनामा समीहितसम्पादकत्वान्मणिः प्रधानरत्नं तत्र महान् गुरुतरः स चासौ रोहणाद्रिश्च वैडूर्यादिरत्नोत्पत्तिभूमिः पर्वतविशेषः। यथा तत्रावश्यं मणिस्तथा विनये सम्यग्ज्ञानमिति भावः। तथा समस्ताः सर्वेऽपि येऽनर्थाः आराधनीयानाराधनेन तदप्रीतिप्रभवाभिभवप्रहारादयो दोषास्तेषाम्, किमित्याह-प्रत्यर्थि विरोधि निवारकं तन्त्रं मन्त्रौषधादिविकल: प्रदेशिन्यादिभ्रामणरूपो मस्तकादिबाधानिवर्त्तको व्यापारविशेषः। यथा तेन मस्तकबाधादयो निवर्तन्ते तथा विनयेन सर्वेऽप्याराध्यक्रोधादय इति भावः। किं बहुना? त्रिजगति विनयः प्रतिपत्तिविशेषः, किं किमिति वीप्सया सर्वसंग्रहमाह-कीदृशम्? साधु शोभनं समृद्धिरूपसौभाग्यादिकम्। किमित्याह-न धत्ते न पोषयति अपि तु सर्वमपीत्यर्थः। प्रथमं तावत् सर्वं धर्मप्रभृतिकं प्रापयति, प्राप्य च जननीव पुत्रं पोषयतीति भाव इति वृत्तार्थः॥ ३७॥
अथाष्टादशं पुस्तकधीद्वारं विस्पष्टयन् पुस्तकलेखनफलमाहसंसारार्णवनौविपद्वनदवः कोपाग्निपाथोनिधिमिथ्यावासविसारिवारिदमरुन्मोहान्धकारांशुमान्।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org