________________
धर्मशिक्षा प्रकरणं सवृत्तिकम्
पृथगियमिति हर्षः । चेतनादात्मनः पृथगियं चेतनादपृथग्भावस्तु भ्रान्त इत्यरतिः । दिव्यमाल्याभरणवसनवतीति प्रीतिः । पार्थिवं पार्थिवेन संसक्तमिति विरतिः। हसतीति हर्षः । अस्थिमांसविभाग इति विषादः । मम प्रिया परापरा वेति हर्षविषादौ । शरीरापेक्षया परापरभावो न मदपेक्षयेति न किञ्चित्। नृत्यमिति रतिः। सप्रत्ययासत्प्रत्ययकर्मसन्तानो नार्या शरीर इवेति विरतिः । तस्य जातीया स्त्रीति चोत्साहः । त्वङ्गमांसशोणितस्नाय्वस्थिमज्जशुक्रमूत्रपुरीषसमुदायोऽयं चाण्डालीसाधारण इत्यलं प्रत्ययः । वक्रभ्रूरोमराजीगभीरनाभिरुन्नतपयोधरा पृथुनितम्बा कृशमध्येति स्नेहः। अन्नपानादिपरिणतिरियं मेदोमांसाद्युपचयापचयसंस्थानभेदवती अचिरस्थायिनीति निर्वेदः । इति निमित्तसंज्ञया सहाशुभसंज्ञा, एवमनुव्यंजनसंज्ञयाऽपि सह द्रष्टव्या [१ । १ । १४] इति। तदेवमशुभसंज्ञाभावनमेवात्र निर्वेदोपयोगि तत एव चाबलावान्तिरिति । तदुक्तं श्रीहरिभद्रसूरिभिः श्रावकप्रज्ञप्तिटीकायाम्-
अनिशमशुभसंज्ञाभावनासन्नहत्या, कुरुत कुशलपक्षप्राणरक्षां नयज्ञाः । हृदयमितरथा हि स्त्रीकटाक्षाभिधाना, मदनशबरबाणश्रेणयः काणयन्ति ॥ [ श्रावकप्र० २७४ ]
तथा
का श्रीः? श्रोण्यामजस्त्रं स्रवदुदरदरीपूतिसान्द्रद्रवायाम्, का शोभा? भूरिमांसोद्भवगडुकनिपातोन्मुखेषु स्तनेषु ।
१. उक्तं च- ' अनिश
'यन्ति ।' [ श्रावकप्र० टीका २७४ ]
Jain Education International
७८
For Private & Personal Use Only
www.jainelibrary.org