________________
धर्मशिक्षा-प्रकरणं सवृत्तिकम्
ઉર
तावत् निःसीम्नि अतिप्रचुरत्वादप्राप्तपर्यन्तेऽपि। कीदृशे इत्याह-पाथ:प्लवो प्रवाहस्तस्य जवः वेगस्तं जयति वेगगमनेनाभिभवति । ततोऽपि तरले इत्यर्थः। तथा प्रेम्णि कान्तादिविषयप्रीतौ। कीदृशे? कान्तायाः योषितः कटाक्षप्रक्षेपोऽपाङ्गनिरीक्षणप्रसरणं तद्वत्स्थेम स्थैर्य यस्य तत्तथा तत्र। कटाक्षविक्षेपे हि स्तोकैव स्थिरता तद्वत्प्रेमण्यपि। तथा धाम्नि तेजसि। कीदृशे? क्षयपवनचले प्रलयकालप्रभञ्जनतरले, स हि कालस्वभाव्यादत्यन्ततरलो भवतीति । तथा स्थाम्नि शारीरे बले। कीदृशे? विद्युद्विलोले तडिद्विलसितं चञ्चले। तथा जीवातौ जीविते। कीदृशे? वातवेगेन वातरंहसा आहतं ताडितं कमलदलप्रान्तं पद्मपत्राग्रं तत्र लग्नः अनुषक्तः स चासावुदबिन्दुश्च जलकणश्च तद्वद्वयालोले अत्यन्ततरले। इह च किलोदकशब्दस्य 'उदकस्योदो वा भारे हारे वै वधगाहयोः। मन्थे तथौदने सक्तुबिन्दुवज्रेष्वपि स्मृतः' [ ] इत्यनेनोदादेशः। तदेवं धनजीवितादिष्वत्यन्तास्थिरेषु सत्सु सुखं कथमवस्थितिं बन्धीयात्, इति सुखस्य घात एव। तदेवाह-देहभाजां प्राणिनामिह प्रत्यक्षोपलभ्यमानस्वरूपे भवविपिने संसारारण्ये सौख्यवाञ्छा प्रमोदानुभवस्पृहा वृथैव शून्यगृहे मण्डकस्पृहेव निरर्थिकैव। परमार्थतः सर्वथैव तत्र तदभावात् । 'लश्चापरैरसंयुक्तः' [रुद्रट काव्यालं० २। २९] इति वचनाल्ललिता नामेयं वृत्तिरिति वृत्तार्थः॥ २६ ॥
तदेवं संसारे सुखकारणाभावेन सुखहतिमभिधायाथ भवस्यातिरौद्रत्वेनापि तामाह
१. ['उदकस्योदः पेषंधिवास वाहने ३/२/१०४, मन्थौदनसक्तुबिन्दुवज्रभारहारवीवधगाहे वा [सि.हे. ३/२। १०६]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org