SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ ९४ भिक्षुन्यायकर्णिका धूमवत् तथा पर्वतोऽपि। तथा चायमिति वाक्यप्रयोग एव उपनयः । उपनयेन पक्षे साध्यव्याप्यस्य हेतोः सम्बन्धः अर्थात् पक्षधर्मताया बोधो भवति । यथा- शब्दोऽनित्यः कृतकत्वात् घटवत् अत्र घटे वर्तमानस्य कृतकत्वस्य पक्षे शब्दे निश्चयं विधाय तत्रानित्यत्वं साध्यते। परार्थानुमानस्य फलीभूतं निगमनं प्रस्तौति साम्प्रतम् 28. साध्यस्य निगमनम्। साध्यधर्मस्य धर्मिणि उपसंहारो निगमनम्, यथातस्मादनित्यः। साध्य का उपसंहार करना निगमन कहलाता है। साध्यधर्म का धर्मी में उपसंहार करने का नाम निगमन है, जैसे- इसलिए वह अनित्य है। न्या. प्र.- साध्यस्य साधयितुमिष्टस्य धर्मिणि पक्षे पर्वतादौ उपसंहारो निश्चयः एव निगमनम्। तस्मादनित्यः शब्दः। यतः शब्दे कृतकत्वं वर्तते तस्मात् शब्दः अनित्य इति सिद्ध्यति। एतेनेदं स्पष्टं भवति यद् परार्थानुमानं वचनात्मकं भवति । अत्र पञ्चावयवानां प्रयोगो भवति। ते च पञ्चावयवा:प्रतिज्ञा, हेतु: उदाहरणम्, उपनयः, निगमनं चेति पञ्चनामभिः ख्याताः सन्ति । एतेषां विवरणमुपरि निर्दिष्टमस्ति । तत्र प्रथमेन Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002672
Book TitleBhikshunyayakarnika
Original Sutra AuthorN/A
AuthorMahapragna Acharya
PublisherJain Vishva Bharati
Publication Year2007
Total Pages286
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Philosophy
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy