________________
( १९७ )
किं नामात्राश्चर्य्यम् ? एष मुनिराजः श्रीवल्लभविजयो दिष्टयाऽधुना सूरिपदमलंकृतवानिति समुचितमेव सत्यमेवाभिनन्दितवत्यस्मि एनम् ।
श्रावकमण्डली
विदुषि ! यद्येतेन निरवद्येन पद्येन अमन्दानन्दसन्दोहला भवती भवती अमुमर्थं ध्वनयति, नयति च मामपि एतादृशीं सदृशीं दशां तर्ह्यहं अधिकाधिकाधिकाराधिगमाऽसमसमाचार सञ्चारणेन परमकृपाक्रीता भवि
•
तास्मि भवत्याः । कविमण्डली
श्रवणरसिके ! श्रवणीयं खलु इदं श्रवणीयं सावधानम् ।
एष हि मुनिमहानुभावः——
श्रीमालिवैश्यान्वय - खे विराजता श्रीदीपचन्द्रेण वटोदरे पुरे । इच्छात उत्पादित उच्छलच्छविर्लोकैर्य आलोक इवावलोकितः ॥ इति पितुर्नाम्नो दीपचन्द्रस्य नामैकदेशनिर्देशेन दर्शितं चन्द्रप्रभव इति ।
अथ पुनः
उद्गच्छत्तपगच्छकाच्छगगनाभोगोपभोगोष्णगो
रात्मारामपराभिधान - विजयानन्दाख्यसूरीशितुः । तत्पादाम्बुज सेवनभ्रमरितस्वेन प्रशिष्येण यः
श्रीलक्ष्मीविजयाऽर्चि' —— हर्षविजयाख्येनर्षिणा दीक्षितः ॥ अत एवोपश्लोकितं परगुरोर्हषद् गुरुत्वं गत इति । तत एष मुनिशिरोमणिः
१ भ्रमरीकृतात्मना । २ अर्ची पूजकः शिष्य इत्यर्थः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org