SearchBrowseAboutContactDonate
Page Preview
Page 776
Loading...
Download File
Download File
Page Text
________________ ( १९७ ) किं नामात्राश्चर्य्यम् ? एष मुनिराजः श्रीवल्लभविजयो दिष्टयाऽधुना सूरिपदमलंकृतवानिति समुचितमेव सत्यमेवाभिनन्दितवत्यस्मि एनम् । श्रावकमण्डली विदुषि ! यद्येतेन निरवद्येन पद्येन अमन्दानन्दसन्दोहला भवती भवती अमुमर्थं ध्वनयति, नयति च मामपि एतादृशीं सदृशीं दशां तर्ह्यहं अधिकाधिकाधिकाराधिगमाऽसमसमाचार सञ्चारणेन परमकृपाक्रीता भवि • तास्मि भवत्याः । कविमण्डली श्रवणरसिके ! श्रवणीयं खलु इदं श्रवणीयं सावधानम् । एष हि मुनिमहानुभावः—— श्रीमालिवैश्यान्वय - खे विराजता श्रीदीपचन्द्रेण वटोदरे पुरे । इच्छात उत्पादित उच्छलच्छविर्लोकैर्य आलोक इवावलोकितः ॥ इति पितुर्नाम्नो दीपचन्द्रस्य नामैकदेशनिर्देशेन दर्शितं चन्द्रप्रभव इति । अथ पुनः उद्गच्छत्तपगच्छकाच्छगगनाभोगोपभोगोष्णगो रात्मारामपराभिधान - विजयानन्दाख्यसूरीशितुः । तत्पादाम्बुज सेवनभ्रमरितस्वेन प्रशिष्येण यः श्रीलक्ष्मीविजयाऽर्चि' —— हर्षविजयाख्येनर्षिणा दीक्षितः ॥ अत एवोपश्लोकितं परगुरोर्हषद् गुरुत्वं गत इति । तत एष मुनिशिरोमणिः १ भ्रमरीकृतात्मना । २ अर्ची पूजकः शिष्य इत्यर्थः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002671
Book TitleAdarsha Jivan Vijay Vallabhsuriji
Original Sutra AuthorN/A
AuthorKrushnalal Varma
PublisherGranthbhandar Mumbai
Publication Year
Total Pages828
LanguageHindi
ClassificationBook_Devnagari, History, & Biography
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy