________________
( १९८ )
गुरुसमधिगताऽर्हत्सिद्धसिद्धान्तमर्मा, सुमतिमदुपलब्धव्याकृतिन्यायतत्त्वः । अति बहुपटिमानं प्राप्तवान् काव्यशास्त्रे, सुरगुरुरिव वाचोयुक्तिमाधत्त युक्ताम् ॥ एनमेवाशयमनुसृत्य स्थाने वर्णितं प्राधान्येन जाग्रत्कान्यतया मत इति । तदनन्तरमनन्तरोक्तामविदृप्यवैदुप्यशक्तिं चावगाहमान एक
।
महाशयः
सभासु भासुरमतिः स्वमतं सममण्डयत् । दुर्वादिगिरिपक्षांश्च वज्रवत् समखण्डयत् ॥ एतदेवाभिप्रेत्य सुनिपुणं भणितं दुर्वादिशैलेऽशनीभावं बिभ्रदिति ।
अधुना तु महामान्यम्उज्जाग्रज्जिनधर्मशासनहितार्थप्रार्थ्यमानोत्तम
न्यायाम्भोनिधि—–सूरिवर्य–विजयानन्दाप्तपूर्वाज्ञया ।
प्राप्तप्रागधिकारमेनमधुना पञ्चापजः प्रागिव,
संमत्याऽऽर्हतसंघ आर्यविदुषां सूरेः पदं प्रापयत् ॥ एतदभिप्रत्यैव सूर्यासनं लब्धवानिति युक्तमुक्तम् । 'श्रावकमण्डली
अहो ! परमाह्लादोदाधिनिमग्नमिव मदीयं मानसं पुलकितानी - वाङ्गानि, आस्वाद्यरसाप्लुतमिव प्रसादसदनं वदनं, तृप्ते इव कौतुक - श्रवणप्रवणे श्रवणे । परं कृपया विशदयतु विषययुगलकम्; पूर्वं तावत् ' प्रागिव ' इति । कदा कं कुत्र पञ्चाप- संत्रः सूरिपदं प्रापितः ? अथ च आर्यविदुषामिति तन्नामस्फुटीकरणेन पुनातु
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org