________________
(१३) त्यजत मे शृणतोक्तिमतोलिकाम् । अयि जनाः ! सुदृढासनमास्यतां
विजयवल्लभसूरिरुपास्यताम् ॥ २९ ॥ चपलाऽऽशु कुधी-हरिणीप्लुता
न्यभितनोतितमां भव-कानने । परमुत्कट-वल्लभ-केसरि
ध्वनिमवाप्य जवेन पलायते ॥ ३०॥ गृहस्थतायां व्यवहारपद्धति
सुचातुरी प्राप्तमिव व्यवस्थिताम् । जगत्यमुष्मिन् मुनिराज-वल्लभः
सुवैश्य-वंशस्थतया व्यराजत ॥ ३१ ॥ संसारसिन्धोलसारतां विदन् , गार्ड्स परिव्यक्तुमिवैतदेधेकम् । श्रीमाञ्जयानन्दशुभाभिधानक-सरीन्द्रवंशानुगते विराजते ॥ ३२ ॥ श्रीमन् ! मुने ! तब विशदप्रभावती शीतांशुतोऽप्यतिरुचिरा चिरान्तिा । कीर्तिः श्रयस्युदधिमुपागता ततोगम्भीरता भजति भवन्तमीहितम् ॥३३ .. धन्यस्त्वं स्मरजयमल्ल वल्लभर्षे !
यत्पर्णागमसुरहस्यपूरिते स्वे । . एकाग्रे हृदि परमप्रहर्षिणीह ...... श्रीतीर्थङ्करनिकरं करोषि गुप्तम् ॥ ३४ ॥ . १ न विद्यते तोलः साम्यं यस्याः सा तथोक्ता तां अतुल्यामित्यर्थः । २ एतस्य संसारसिन्धोः एधकं वर्धकम् । ३ श्रीमान् भवानित्यर्थः। ४ विजयानन्द इति पूर्णे नाम।
-
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org