________________
(१९९) वल्लभस्य मुनिवल्लभसूरेः । उत्सवोत्कलिकया किल तस्य ___ स्वागतानि कुरुते शिवलक्ष्मीः ॥ २४ ॥ अर्हत्पङ्क्तिस्ते वल्लभाचार्यवर्य !
शान्ते स्वान्तेऽलं रानते वैश्वंदेवी । तेन त्रैगुण्यात् सत्कलानां कलाप
स्त्वय्येकास्मिन् भो लोक्यते चारु लोकैः ॥ २५ ॥ शुभशान्तिगृहे रमणीयतरे ।
मुनिवल्लभसूर्युपदेशवने । रसवत्फलदायक वाक्य-तरौ
___ मुदितोऽट कदापि कदापि सखे ! ॥ २६ ॥ मुनिवल्लभाननविधूदयिता प्रमिताक्षरा सुगमतामयिता । सुतदेशनामय-सुधाकणिका
परिपीयतां वचनधोरणिका ॥२७॥ यदा ते मुने वल्लभाचार्यवर्य!
स्फुरेद्देशना गारुडी मन्त्र-शक्तिः । भवेदेव-देव-प्रसादात्तदानीं । ___ महामोह-बाधा-भुजङ्गप्रयातम् ॥ २८ ॥
द्रुतविलम्बितसंशयदोलिकां १ उत्कलिका उत्कंठा । विश्वस्य जगत इयं वैश्वी सा चासौ देवी देवता इत्यर्थों ज्ञेयः । ३ त्रैगुण्यात् अर्हत्पङ्क्तेश्चविंश यात्मिकायाः त्रिगुणितः द्वासप्तत्यात्मक इत्यर्थः महापुरुषे द्वासप्ततिः कला वसन्तीति जैनानां मतम् । ४ धोरणी श्रेणी।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org