________________
आनयते सकृदप्यसकृत् स उन्नतिमार्गमहो ! उपयाति ॥ १८ ॥ श्रीवल्लभषेर्वच इन्द्रवज्रा उज्जम्भितुं चेत् किल नोत्सहेरन् । दुर्वादिदुर्वादेक-पर्वतोक्ति-पक्षा अपक्षाय न तद् व्रजेयुः ॥ १९ ॥ श्रीवल्लभाचार्यगिरां समक्ष दुर्वादिनः किं प्रभवन्ति वक्तुम् । स्थातुं सहन्ते खलु किं गिरीन्द्रा उपेन्द्रवज्रायुधमक्षताङ्गा ॥ २० ॥
सम्यक्त्वलक्ष्म्या उपजातिमन्त __ यदीच्छथ द्रागाय ! भक्तिमन्तः !। श्रयध्वमाय मुनिवल्लभं तत्
संतारयन्तं भविनां समाजम् ॥ २१ ॥ आख्यानकी या विपरीतपूर्वा
मुनाविहोक्तिर्नहि साऽपरत्र । इति स्वचित्ते सुतरां विचार्य ____ निधत्त भो वल्लभ-देशनां द्राक् ॥ २२ ॥ साधुसाधितमनोरथोद्धता
ऽखण्डपातकतमःकदम्बका । ज्ञानर्धामनिधिरहंदाकृति
स्त्वन्मनोनभसि वल्लभ ! स्थिता ॥ २३ ॥
स्वागतादरविधिं कुरुते यो १ वांसि एव इन्द्रस्य वज्राः । २ स्वार्थे कः। ३ अपक्षाय विलीय । 'खै क्षये' इत्यस्य रूपम् । ४ इन्द्रस्य यद् वज्रायुधं तस्य समीप इत्यव्ययीभावः। ५ आख्यानकं व्याख्यानं तसंबान्धनी । ६ अविपरीता स्वधर्मानुकूला सा चासौ पूर्वा मुख्या इति कर्मधारयः । ७ मनोरथा इत्यन्तं पृथक पदम् ; उद्धतं नाशितमित्यर्थः। ८ ज्ञानानां, धानां तेजसां च निधिः । धामनिधिः । सूर्यश्च ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org