________________
केशवसुत दोनों बाल वह आसपूर रहनार
(१८९ )
Jain Education International
रखे तुम चरणोंमें भाल । सदाशिर आशा धरनेवाले ॥ ११ ॥ ६ ॥
(<) वल्लभ-वृत्त-विलासः ।
g
मङ्गलानन्दसदनं, सदनन्तमहोनिधिम् । प्रभुं शब्दार्थजननं, जननन्दकमाश्रये ॥ १ ॥ श्लोकी वल्लभविजयः, सूरिरुप श्लोक्यते मया श्लोकैः । आर्याणां खलु चरितं रसभरितं कं न मुखरयति ॥ २ ॥ यस्य परां गुणगीतिं तथा च लोकातिशायिनीं नीतिम् । सुजना अपास्य भीतिं शृण्वन्तो न स्मरन्त्यमृतपीतिम् ॥ वल्लभयश उपगीतिः, शमयत्यरतिं सतां मनसः । दीप्तिर्दीप्तिपतेर्द्यति, यथा तमः संहतिं जगताम् ॥ ४ ॥ अक्षरपति–प्राप्य यदीया । भाति गुणाली मौक्तिकमाला ॥ १ ॥ इह मुनि - सूर्ये तपति नितान्तम् । शशिवदनानां भवति गतिः किम् ॥ ६ ॥ अस्मिन् वल्लभसिंहे, दृष्टे दान्तिनखाग्रे । कामेभस्य निकामं, नष्टा स्याद् मदलेखा ॥ ७ ॥
श्रीवल्लभमुने: लोको, लोके माति कदापि नो । मित्रमन्त्रा यथा दुष्ट – लोके माति कदापि नो ॥ ८ ॥ भाति भव्यं शमदममयं वल्लभमानसम् । गद्यपद्यमयं चम्पू - काव्यं संराजते यथा ॥ ९ ॥
१ कीर्तिमान् । २ कीर्तिः ।
For Private & Personal Use Only
www.jainelibrary.org