________________
(१८३)
संसारसारजिनधर्मविभासलास्यम् । .
विज्ञानभानदमनीकृतगोजदोषम् ।। शश्वत्प्रतापभवरोगनिरासिवैद्यम् ॥
॥ आर्याः नमन्ति सततं चरितामृतंयम् ॥ ४ ॥ तच्छासनामृतनिपीत सुलब्ध बोध !
श्रीवल्लभेति जनवल्लमभाविभावः आनन्दधाममाधिगम्य यशो यदीयम्
आर्याः सदा कलुषताञ्जहतीह चित्रम् ॥ ५ ॥ यद्धर्मशासनविधौ निशिवासरं हि।
सुज्ञाः विहाय कलुषं कलिकालजातम् । स्वैरं चरन्ति जनसंसदि वीतरागास्तस्मै यतीन्द्रपतये गदनङ्किमस्ति ॥ ६ ॥
लोके ललामललितालपनाविलासम्, __ भावं निपीयरसिकाः विरसाः भवन्ति । तद्पादभानुभवनैशनिरासकन्तु,
चित्रम्भवेत्सुजन संसदि किम्विचित्रम् ॥ ७ ॥ पाञ्चालभालमधिगम्य यशो यदीयम् । विज्ञानवारिविमलीकृतमुद्विभाव्य लोकोत्तरोपकृतिरद्यविभाति किन्नु शश्वच्चकार तिलक किल किं न चित्रम।।८।।
गायन्ति कीर्तिरधुनापिच गुर्जरीयाः,
कैर्वा जनैर्न विदितं सुकृतन्तदीयम् । कीतिर्विभातिशिखरेऽभ्युदयस्य किम्वा
सूर्यस्यनोभवति कुत्रचिदंशुपातः ॥ ९॥ मार्तण्ड एष भगवान् किमु धर्मएव,
स्वाचारशासनविधौ स्वयमेव जातः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org