SearchBrowseAboutContactDonate
Page Preview
Page 373
Loading...
Download File
Download File
Page Text
________________ परिशिष्ट २३ अणण्हयफले तवे वोदाणफले किं पत्तियं णं भंते ! देवा देवलोएसु उववज्जंति ? तत्थ णं कालियपुत्ते नाम थेरे ते समणोवासए एवं वदासी-पुवतवेणं अजो ! देवा देवलोएसु उववज्जंति । तत्थ णं मेहिले नाम थेरे ते समणोवासए एवं वदासी-पुव्वसंजमेणं अजो ! देवा देवलोएसु उववजंति । तत्थ णं आणंदरक्खिए णाम थेरे ते समणोवासए एवं वदासी-कम्मियाए अज्जो! देवा देवलोएसु उववज्जंति । तत्थ णं कासवे णाम थेरे ते समणोवासए एवं वदासी-संगियाए अज्जो ! देवा देवलोएसु उववज्जति । पुवतवेणं पुव्वसंजमेणं कम्मियाए संगियाए अज्जो ! देवा देवलोएसु उववज्जति । सच्चे णं एस अह नो चेव णं आयभाववत्तव्वयाए । तए णं ते समणोवासया थेरेहिं भगवतेहिं इमाई एयारूवाइं वागरणाई वागरिया समाणा हतुट्ठा थेरे भगवंते नंदंति नमसंति..." (सू० ११०) तए णं से भगवं गोयमे रायगिहे नगरे जाव अडमाणे बहुजणसई निसामेइएवं खलु देवाणुप्पिया ! तुंगियाए नगरीए बहिया पुप्फवतीए चेइए पासावच्चिज्जा थेरा भगवंतो समणोवासएहिं इमाई एयारूवाई वागरणाइं पुच्छिया-संजमे णं भंते ! किंफले ? तवे णं भंते ? किंफले ? तए णं ते थेरा भगवंतो ते समणोवासए एवं वदासी-संजमे णं अज्जो-अणण्हयफले तवे वोदाणफले तं चेव जाव पुव्वतवेणं पुव्वसंजमेणं कम्मियाए संगियाए अज्जो ! देवा देवलोएसु उववज्जंति, सच्चे णं एसमठे णो चेव णं आयभाववत्तव्वयाए ॥ से कहमेयं मरणे एवं ? तए णं समणे० गोयमे इमीसे कहाए लह समाणे..... समणं भ० महावीरं जाव एवं वयासी-एवं खलु भंते ! अहं तुब्भेहिं अब्भगुण्णाए समाणे रायगिहे नगरे उच्चनीयमज्झिमाणि कुलाणि घरसमुदाणस्स भिक्खायरियाए अडमाणे बहुजणसई निसामेमि एवं खलु देवा० तुंगियाये नगरीए बहिया पुप्फवईए चेइए पासावच्चिज्जा थेरा भगवंतो समणोवासएहिं इयाइं एयारूवाइं वागरणाइं पुच्छिया-संजए णं भंते ! किंफले ? तवे किंफले ? तं चेव जाव सच्चेणं एसमठे णो चेव णं आयभाववत्तव्वयाए । तं पभू भंते !ते थेरा भगवंतो तेसिं समणोवासयाणं इमाई एयारूवाइं वागरणाई वागरित्तए उदाहु अप्पभू ? पभू णं गोयमा ! ते थेरा भगवंतों तेसिं समणोवासयाणं इमाई एयारूवाई वागरणाइं वागरेत्तए, अहं पि य णं गोयमा ! एवमाइक्खामि... (सू० १११ ) व्याख्याप्रज्ञप्ति शतक २ उद्देश ५। रायगिहे नामं नयरे होत्था । (सू० ६८) तत्थ णं नालंदाए बाहिरियाए लेवे नाम गाहावई होत्था। से णं लेवे नाम गाहावई समणोवासए यावि होत्था । । (सू० ६६) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002661
Book TitleDarshan aur Chintan Part 1 2
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi
PublisherSukhlalji Sanman Samiti Ahmedabad
Publication Year1957
Total Pages950
LanguageHindi
ClassificationBook_Devnagari & Articles
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy