SearchBrowseAboutContactDonate
Page Preview
Page 372
Loading...
Download File
Download File
Page Text
________________ जैन धर्म और दर्शन रातिंदिया उप्पग्जिसु वा३ विगच्छिसु वा ३ १ हंता अज्जो! असंखेज्जे लोए अयंता रातिदिया तं चेव । से केणणं जाव विगच्छिस्संति वा ? से नूणं भंते अज्जो पासेणं अरहया पुरिसादागीएणं सासए लोए वुइए'' जे लोक्का से लोए ? हंता भगवं! से तेणणं अज्जो ! एवं वुच्चइ असंखेज्जे तं चेव । तप्पभितिं च णं ते पासावच्चेज्जा थेरा भगवंतो समणं भगवं महावीरं पञ्चभिजाणंति सव्वन्नू सव्वदरिसी तए णं ते थेरा भगवंतो समणं भगवं महावीरं वंदति नमसंति २, एवं वदासि - इच्छामि णं भंते ! तुब्मे अंतिए चाउब्जामाश्रो धम्मात्रओ पंचमहव्वइयं सप्पडिक्कमणं धर्म उवसंपज्जित्ता णं विहरित्तए । अहासुहं देवाणुप्पिया ! मा पडिबंध करेह । व्याख्याप्रज्ञप्ति शतक ५ उद्देश ६ । सू० २२७ . तेणं कालेणं तेणं समए णं वाणियगामे नगरे होत्था । तेणं कालेणं तेणं समएणं पासावच्चिज्जे गंगेए नामं अणगारे जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ, तेणेव उवागच्छइत्ता समणस्स भगवत्रओं महावीरस्स अदूरसामंते. ठिच्चा समरां भगवं महावीरं एवं वयासी-संतरं भंते ! नेरइया उववज्जंति निरन्तरं नेरइया उववज्जति ? गंगेया ! संतरं पि नेरइया उववज्जंति निरंतरं पि नेरइया उववज्जति । (सू० ३७१) से केण?णं भंते ! एवं वुच्चइ सतो नेरइया उववज्जंति नो असतो नेरइया ' उववज्जंति जाव सत्रो वेमाणिया चयंति नो असो वेमाणिया चयंति ?. से नूणं भंते ! गंगेया ! पासेणं अरहया पुरिसादाणीएणं सासए लोए बुइए। . . सयं भते ! एवं जाणह उदाह असयं असोच्चा एते एवं जाणह उदाहु सोच्चा सतो नेरइया उववज्जंति नो असतो नेरइया उववज्जंति। गंगेया ! सयं एते एवं जणामि नो असयं, (सू० ३७८) तप्पभिई च णं से गंगेये अणगारे समणं भगवं महावीरं पञ्चभिजाणइ सन्वन्नू सव्वदरिसी। . इच्छामि णं भंते ! तुझ अंतियं चाउजामाश्रो धम्मो पंचमहव्वइयं ____व्याख्याप्रज्ञप्ति शतक ६ उद्देश ३२ । सू० ३७६ तेणं कालेणं २ तुंगिया नाम नगरी होत्था....... (सू० १०७) १ तेणं कालेणं २ पासावच्चिजा थेरा भगवंतो जातिसंपन्ना..."विहरंति ॥ (सूत्र १०८) .... तए णं ते थेरा भगवंतो तेसिं समणोवासयाणं तीसे य महतिमहालियाए चाउजामं धम्म परिकहेंति'... ... तए णं ते समणोवासया थेरे भगवंते एवं वदासी-जति णं भंते ! संजमे Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002661
Book TitleDarshan aur Chintan Part 1 2
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi
PublisherSukhlalji Sanman Samiti Ahmedabad
Publication Year1957
Total Pages950
LanguageHindi
ClassificationBook_Devnagari & Articles
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy