SearchBrowseAboutContactDonate
Page Preview
Page 374
Loading...
Download File
Download File
Page Text
________________ २४ जैन धर्म और दर्शन लेवरस गाहावइस्स नालंदाए, बाहिरियाए उदगसाला : तस्सिं च णं गिहपदेसंमि भगवं गोयमे विहरह, भगवं च णं हे आरामंसि । हे गं उदए पेढालपुत्ते भगवं पासावञ्चिज्जे नियंठे मेयज्जे गोत्तेणं जेणेव भगवं गोयमे तेणेव उवागच्छइ, उवागच्छत्ता भगवं गोयर्म एवं वयासी — उसंतो ! गोयमाथि खलु मे केइ पदेसे पुच्छ्रियव्वे, तं च श्राउसो ! हासुयं ग्रहादरिसुयं वयाहि सवयं भगवं गोयमे उदयं पेढालपुत्तं एवं वयासी - वियाइ आउसो ! सोचा निसम्म जाणिस्सामो सवायं, उदए पेढालपुत्ते भगवं गोयमं एवं वयासी ॥ ( सू० ७१ ) उसो ! गोयमा श्रत्थि खलु कुमारपुत्तिया नाम समणा निग्गंथा तुम्हाणं पवयणं पवयमारण गाहावई समरणोवासगं उवसंपन्नं एवं पच्चक्खावेंति - गण्णत्थ श्रभो गाहावर, चोरग्गहणविमोक्खणयाए तसेहिं पाणेहिं सिंहाय दंड, एवं 'हं पञ्चक्खंताणं दुपञ्चक्खायं भवर, एवं एहं पञ्चवक्खावेमारणारां दुपच्चक्खावियन्वं भवइ, एवं ते परं पञ्चक्खावेमारणा प्रतियरति सयं पतिरणं । ( सू० ७२ ) एतेसिं गं भंते ! पदाणं एसिंह जाणियाए सवण्याए बोहिए जाव उवहारणयाए एयम सद्दहामि ... तए गं से उदए पेढालपुत्ते भगवं गोयमं एवं वयासी - इच्छामि णं भंते ! तुन्भं प्रति चाउज्जा मात्र धम्मात्री पंचमहव्वइयं रापडिक्कमणं धम्मं उवसंपज्जित्ता णं विहरित्तए । ( सू० ८१ ) श्रुत्रस्कंध २ श्रुस ७ नालंदीयाध्ययन ७ । चाउज्जामो जो धम्मो जो इमो पंच सिक्खिनो । देसि वद्धमाणेणं पासेण य महामुखी ! ॥ २३ ॥ एगज्जपवन्नाणं विसेसे कि नु कारणं । धम्मे दुविहे मेहावी ! कहं विप्पचश्रो न ते १ ॥ २४ ॥ तो केसिं बुवंतं तु गोयमो इरणमब्ववी । पन्ना समिक्खए धम्मं तत्तं तत्तविणिच्छयं ॥ २५ ॥ पच्छिमा । पुरिमा उज्जु जड्डा उ वक्कजड्डा य मज्झिमा उज्जुपन्ना उ तेन धम्मे पुरिमाणं दुब्बिसुज्झो उ चरिमाणं कप्पो मज्झिमगाणं तु सुविसुको सुपाल ॥ २७ ॥ साहु गोयम ! पन्ना ते, छिन्नो मे संसत्रो इमो । अन्नोऽवि संसो मज्झ, तं मे कहसु गोयमा ! ॥ २८ ॥ Jain Education International दुहा कए || २६ ।। दुरगुपालनो । For Private & Personal Use Only www.jainelibrary.org
SR No.002661
Book TitleDarshan aur Chintan Part 1 2
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi
PublisherSukhlalji Sanman Samiti Ahmedabad
Publication Year1957
Total Pages950
LanguageHindi
ClassificationBook_Devnagari & Articles
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy