________________
६४ ]
आचार्यश्रीमलयगिरिविरचितं शब्दानुशासनम् ।
कतरकतमे, कतरकतमाः । तत्संबन्धिज्ञानं किम् ? वस्त्रान्तर- वसनान्तराः ||२६|| न सर्वादिः । २७ । द्व समासे वर्तमानः सर्वादिः सर्वादिर्न भवति ।
कतर कतमानाम् । दक्षिणोत्तरपूर्वाणाम् । द्वन्द्वे निषेधेन "अवयवे" [ इति भावो भवति ॥ २७ ॥
तृतीयान्तात् पूर्व-अवरं योगे । २८
तृतीयान्तात् परौ पूर्व-अवरशब्दौ संबन्धे सति सर्वादी न भवतः ।
मासेन पूर्वाय मासपूर्वाय । दिनेन अवराय दिनावराय । तृतीयान्तात् इति किम् ? पूर्वस्मै मासेन । योगे इति किम् ? आगमिष्यति देवदत्तः मासेन, पूर्वस्मै दीयतां कम्बलः ॥ २८ ॥
वा नव पूर्वा शि-स्मिन् - स्माति । २९ ।
पूर्वादयो नव सर्वादयः शि-स्मिन् - स्मात् विषये सर्वादयो वा भवन्ति ।
पूर्वे, पूर्वाः । पूर्वस्मिन् ' पूर्वे । पूर्वस्मात् ' पूर्वात् । एवम् परे, पराः इत्यादि । नव इति किम् ? त्ये । सर्वादयः इति किम् ? उत्पादाख्ये पूर्वे ॥ २९॥ तीयं ङित्कार्ये । ३० ।
तीयप्रत्ययान्तं शब्दरूपं स्यादिङित्कार्ये कर्तव्ये सर्वादि वा भवति ।
]
द्वितीयस्मै, द्वितीयाय । तृतीयस्मै, तृतीयाय । ङित्कार्ये इति किम् ? द्वितीयकाय | प्रतिपदोक्तस्य तीयस्य ग्रहणात् इह न भवति - मुखतीयाय ॥ ३० ॥ विदिक् । ३१ ।
विदिग्वाची सर्वादिः सर्वादिर्वा भवति । उत्तरपूर्वस्यै, उत्तरपूर्वायै ॥ ३१ ॥
न बहुव्रीहौ ॥ ३२ ॥
Jain Education International
बहुव्रीहौ सर्वादिः सर्वादिर्न भवति ।
त्वत्कपितृकः मत्कपितृकः । वचनात् अत्र अवयवेऽपि निषेधः ॥ ३२ ॥ . अवर्णस्य आमः साम् ॥ ३३ ॥
१ जैनपरम्पराया मूलागमरूपायां द्वादशाङ्ग्यां दृष्टिवादो नाम द्वादशतमम् अङ्गम् तत्र चतुर्दश पूर्वाणि नाम्ना शास्त्राणि । तेषु प्रथमम् उत्पादाख्यं पूर्वम् ।
For Private & Personal Use Only
www.jainelibrary.org