________________
नाम्नि चतुर्थः पादः अवर्गान्तस्य सर्वादेः संबन्धिन आमः स्थाने साम् आदेशो भवति ।
सर्वेषाम् । येषाम् । सर्वासाम् । तत्संबन्धिविज्ञानं किम् ? प्रियसर्वाणाम् ॥ ३३ ॥
युष्मद्-अस्मदभ्याम् आकम् । ३४ । आभ्यां परस्य आमः स्थाने आकम् आदेशो भवति ।
युष्माकम् । अस्माकम् । प्रिययुष्माकम् । प्रियास्माकम् । 'आकम्' इति आकारः ण्यन्तार्थम्-युष्मान् आचक्षाणानां युष्माकम् ।। ३४ ॥
शसः इनुः । ३५ । युष्मद्-अस्मद्भ्यां परस्य शसः श्नु आदेशो भवति । युष्मान् । अस्मान् । प्रियत्वान् । प्रियमान् ॥ ३५ ॥
__ अम्-औ म् । ३६ । युष्मद्-अस्मद्भ्यां परः अम् औश्च म् भवति ।
त्वाम् । माम् । अतित्वाम् । अतिमाम् । युवाम् । आवाम् । अतियुवाम् । अत्यावाम् ।। ३६ ॥
सि-भ्यसोः अद । ३७ । युष्मद्- अस्मद्भ्यां परस्य ङसेः, तस्य संबन्धिनः एव भ्यसश्च अद् आदेशो भवति । त्वद् । मद् । अतियुवत् । अत्यावत् । युष्मत् । अस्मत् ॥ ३७ ॥
अभ्यं भ्यसः । ३८ । युष्मद्-अस्मद्भ्यां परस्य चतुर्थीभ्यसः स्थाने अभ्यम् आदेशो भवति । युष्मभ्यम् । अस्मभ्यम् । अतित्वभ्यम् । अतिमभ्यम् ॥ ३८ ॥
आ व्यञ्जने । ३९ । व्यञ्जनादौ स्यादौ परे युष्मद्-अस्मदोः आकारः अन्तादेशो भवति । त्वाम् । माम् । युष्मान् । अस्मान् ॥ ३९ ॥
दो लुक् । ४०। युष्मद्-अस्मदोः दकारान्तयोः स्यादौ परे अन्तस्य लुग् भवति । युष्मभ्यम् । अस्मभ्यम् । त्वत् । मत् ॥ ४० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org