________________
नाम्नि तृतीयः पादः
[ ५९
मा ! | हे बहुराजे ! । 'आ + आप्' इति आकारप्रश्लेषात 'आ'रूपस्य आपः ग्रहणम् तेन इह न भवति — हे प्रियशाल ! ।। ४५ ।।
पुत्रे अर्हे मातुः कचः डः । ४६ ।
'मातृ' शब्दात् पुत्रे वर्तमानात् आमन्त्र्यार्थवृत्तेः परस्य कचः सिना सह 'ड' आदेशो भवति, प्रशंसायां गम्यमानायाम् ।
गार्गीमा ! | हे वात्सीमात ! । पुत्रे इति किम् ? हे गार्गीमातृके वत्से ! | अ इति किम् ? अरे गार्गीमातृक ! । डकारः अन्त्यस्वरादिलुगर्थः ॥ ४६ ॥ से: अत्-एतः अदशि ष्णुक् । ४७ ।
अदन्तात् एदन्ताच्च आमन्त्र्यार्थवृत्तेः परस्य सेः ष्णुक् भवति, अदश्विषये । श्रमण ! | हे उपकुम्भ ! | हे अतिहे ! | अदशि इति किम् ? हे अन्यत् ! ॥ ४७ ॥ उतः अनडुत्-चतुरः वः । ४८ ।
आमन्त्रये अर्थे वर्तमानयोः अनडुत्-चतुरोः उतः सौ परे वकारो भवति । अडूवन् ! | हे प्रियचत्वः ! ॥ ४८ ॥
वा घुटि । ४९ ।
अनडुत्-चतुरोः उतः घुटि परे 'वा' शब्द आदेशो भवति ।
अनड्वान्, अनड्वाहौ । प्रियचत्वाः, प्रियचत्वारौ । चत्वारः ॥ ४९ ॥ इति श्रीमलयगिरिविरचिते शब्दानुशासने वृत्तौ नाम्नि तृतीयः पादः समाप्तः ॥
नाम्नि चतुर्थः पादः
परस्पर-अन्योऽन्य-इतरेतरस्य आम् स्यादेः वा अपुंसि । १ ।
'परस्पर' आदीनाम् अपुंसि वर्तमानानां संबन्धिनः स्यादेः आम् आदेशो वा
भवति ।
इमे सख्यौ कुले वा परस्परां भोजयतः, परस्परं भोजयतः । इमे सख्यौ कुले वा अन्योन्यां भोजयतः, अन्योन्यं भोजयतः । इतरेतराम् इतरेतरं वा भोजयतः । आभिः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org