________________
नाम्नि प्रथमः पादः समः सटि सादौ लुगू वा । १ ।
समः अन्तस्य सकारादौ सटि परे लुग् वा भवति ।
सस्कर्ता, संस्कर्ता । सादौ इति किम् ? सञ्चस्कार । समकरोत् ॥ १ ॥
अवर्ण- भो भगो-अघोभ्यः रेः यः स्वरे । २ ।
अवर्णात् भो भगो- अघोभ्यश्व परस्य रेः स्वरे परे यकार आदेशो भवति । कयास्ते । देवायासते । भोयत्र । भगोयत्र । अघोयत्र । स्वर इति किम् ? कः करोति ॥ २ ॥
लुगू गित् । ३ ।
अवर्ण-भो भगो-अघोभ्यः परस्य रेः स्वरे परे लुग् भवति, स च गित् ।
क आस्ते । देवा आसते । भो अत्र । भगो अत्र । अघो अत्र । लुचो गित्वात् सन्धिकार्याभावः ॥ ३ ॥
घोषवति । ४ ।
अवर्ण-भो-भगो-अघोभ्यः परस्य रेः घोषवति परे लुगू भवति । देवा यान्ति । भो हसति । भगो हसति । अघो हसति ॥ ४ ॥ व्योः अवर्णात् । ५ ।
अवर्णात् परयोः वकारयकारयोः घोषवति परे लुग् भवति ।
वृक्षवृश्चमाचक्षाणो वृक्षव् - वृक्ष हसति । अव्यय्-अव्य गच्छति । कुलाय्-कुला हसति ॥ ५ ॥
स्वरे वा । ६ ।
अवर्णात् परयोः वकार - यकारयोः स्वरे परे लुग् भवति वा, सा च गित् ।
पट इह, पटविह । असा इन्दुः, असाविन्दुः । त आहुः, तयाहुः ॥ ६ ॥ उत् अतः रेः अ-घोषवतोः । ७ ।
अकारात् परस्य रेः स्थाने अकारे घोषवति च परे उकारादेशो भवति । श्रमणोऽस्ति । धर्मो जयति । अहोभ्याम् । अत इति किम् ? सुश्रोता ३ अत्र ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org