________________
तद्धिते एकादशः पादः
आ क्वचितः अण । १। 'क्वचित् शब्दम् अभिव्याप्य ये अर्था वक्ष्यन्ते तेषु अण् प्रत्ययो भवति वा । अधिकारः परिभाषा विधिः वा अयम्, पक्षत्रयेऽपि अपवादविषयं परिहृत्य वर्तते ।।
उपगोः अपत्यम् औपगवः । भिक्षाणाम् समूहः भैक्षम् । कषायेण रक्तम् काषायम् ॥ १॥
'राष्ट्र'आदेः पत्युः।२।। 'राष्ट्र'आदिभ्यः परः यः 'पति'शब्दः तदन्तात् 'राष्ट्रपति'आदेः आकचितीये अर्थे अण् प्रत्ययो वा भवति । 'ज्य'अपवादः ।
___ राष्ट्रपतेः इदम् राष्ट्रपतम् । धनपतेः अपत्यम् धानपतम् । राष्ट्र धन अश्व शत गण क्षेत्र कुशल गृह पशु सभा धन्वन् धान्य इति 'राष्ट्र'आदिः ॥ २ ॥ 'पति'उत्तरपद-यम-आदित्य-दिति-अदितेः ज्यः 'अण'
अपवादे च अस्वे । ३। 'पति'शब्दउत्तरपदात् 'यम'आदिभ्यश्च आकचितीये अर्थे, स्ववर्जिते यः ‘अण्'अपवादः तद्विषये च भ्यः प्रत्ययो भवति ।
बृहस्पतिः देवता अस्य बार्हस्पत्यम् । एवम् याम्यम् । आदित्य-आदित्य्यम् । दिति-दैत्यम् । अदिति-आदित्यम् । बार्हस्पत्यः । प्राजापत्यम् । याम्यम् । आदित्यः । अत्र 'अतः' [
] इति इञ् न भवति । अण्ग्रहणं किम् ? वास्तोष्पत्यभार्यः । असति 'अण'ग्रहणे 'स्व'अपवादविषयेऽपि अस्य समावेशः स्यात् ततः 'न तद्धितः स्वरवृद्धिहेतुः' [ ] इति पुंभावनिषेधात् आकारः अपि श्रूयते-वास्तोष्पत्याभार्यः इति । अस्ते इति किम् ? उष्टपतिः नाम वाहनम् तस्य स्वम् औष्ट्रपतम् , 'वाहनात्' [ ] इति अञ् ॥ ३ ॥
बहिषः टीकण च । ४। 'बहिष'शब्दात् आक्वचितीये अर्थे टीकण् ञ्यश्च प्रत्ययो भवति । बाहीकः, बाह्यः ॥ ४ ॥
कलि-अग्नेः एयण् । ५।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org