________________
तद्धिते दशमः पादः
[ ३९९ 'दिग्'आदेः अनाम्नः । ५२ । 'दिक् पूर्वपदात् अनाम्नः ‘भव आदौ अर्थे णो भवति । पौर्वशालः । अनाम्नः इति किम् ? पूर्वेषुकामशमी । अपरेषुकामशमी ॥ ५२ ॥
___ मद्रात् अञ् । ५३। 'दिक्'पूर्वपदात् 'मद्र'शब्दात् 'भव'आदौ अर्थे अञ् प्रत्ययो भवति । पौर्वमद्रः ॥ ५३॥
उदग्ग्रामात् यकृल्लोम्नः । ६४। उदग्ग्रामवाचिनः ‘यकृल्लोमन्'शब्दात् 'भव'आदौ अर्थे अञ् प्रत्ययो भवति । याकृल्लोमः । उदग्ग्रामात् इति किम् ? अन्यस्मात् अण् एव-याकृल्लोमनः ॥५४॥
गोष्ठी-तैकी-गोमती-शरसेन-वाहीकात् । ५५ । एभ्यः ‘भव'आदौ अर्थे अञ् प्रत्ययो भवति । गौष्ठः । तैकः । गौमतः । शौरसेनः । वाहीकः ॥ ५५ ॥
'शकल'आदेः वृद्धे । ५६ । एभ्यः वृद्धप्रत्ययान्तेभ्यः ‘भव'आदौ अर्थे अञ् प्रत्ययो भवति । 'शकल'आदिः गर्गादिअन्तर्गणः ।
शकलस्य अपत्यम् वृद्धम् शाकल्यः तस्य छात्राः शाकलाः । काण्ठाः इत्यादि । वृद्ध इति किम् ? शकल: देवता अस्य शाकलः तस्य इदम् शाकलीयम् ।। ५६ ॥
वृद्धे यः इञ् तदन्तात् 'भव'आदौ अर्थे अञ् प्रत्ययो भवति । दक्षस्य अपत्यम् वृद्धम् दाक्षिः तस्य छात्राः दाक्षाः । वृद्ध इति किम् ? सुतंगमेन निर्वृत्ता सौतंगमिः तत्र भवम् सौतंगमीयम् । औपगवेः यूनः छात्रा: औपगवीयाः । शालङ्कायनेः छात्राः शालङ्काः इत्यत्र 'पैल'आदिपाठात् आयनणि लुप्ते यद्यपि 'इ'अन्तं यूनि वर्तते तथापि “इञ् वृद्धे" [ ] इति अञ् प्रत्ययो भवति ।। ५७ ॥
न द्विस्वरात् प्राग्-भरतेषु । ५८ । प्राच्यगोत्रे भरतगोत्रे च यद् वर्तते द्विस्वरम् वृद्ध'इ'अन्तम् तस्मात् अञ् प्रत्ययो न भवति । पूर्वेण प्राप्तः प्रतिषिध्यते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org