________________
तद्धिते नवमः पादः
[ ३८५
प्रस्थः परिमाणम् अस्य प्रास्थिकः । खारीकः । षष्टिः जीवितमानम् अस्य
षाष्टिकः । जीवितपरिमाणवृत्तेः 'तम् भावि भूते' [ ] इति न भवति । यस्य हि षष्टिः वर्षाणि जीवितपरिमाणम् सः षष्टिम् भूतः भावी वा भवति ॥ १४३ ॥
संख्याया: पाठ- सूत्र - संवे | १४४ |
संख्यावाचिनः 'तत्' इति प्रथमान्तात् 'मान' उपाधिकात् 'अस्य' इति षष्ठ्यर्थे यथाविहितं प्रत्ययो भवति, स चेत् षष्ठयर्थः पाठः सूत्रम् संघः वा भवति । पाठः अधीतिः । शास्त्रम् सूत्रम् । संघः समुदायः
अष्टौ वारा: परिमाणम् अस्य अष्टकः पाठः । अष्टौ अध्यायाः परिमाणम् अस्य अष्टकम् पाणिनीयं सूत्रम् । द्वादशकं मलयगिरीयम् । पञ्च पुरुषाः परिमाणम् अस्य पञ्चकः संघः । पाठ- सूत्र - संघे इति किम् ? चतुष्टयी शब्दानां वृत्ति: । संघ-भेदे च अभेदरूपतापन्ने तय-अयटोः बाधकम् इदम् । भेदरूपतापत्तौ तु यट् एव । यथा द्वये देवमनुष्याः || १४४ ॥
भवति ।
१
स्तोमे डट् | १४५ ।
संख्यायाः स्तोमे अभिधेये 'तत् अस्य परिमाणम्' इत्यस्मिन् विषये डट् प्रत्ययो
विंशः । त्रिंशः । पञ्चदशः पक्षः || १४५ ।।
पञ्चत्-दशत् वर्गे वा । १४६ ।
'पश्चात् ' - 'दशत्' शब्दौ 'ड' प्रत्ययान्तौ निपात्येते, 'तत् अस्य परिमाणम्' इत्यस्मिन् विषये वर्गे वाच्ये । पक्षे कः ।
पश्चत्, पश्चकः । दशत्, दशकः वर्गः ॥ १४६॥
Jain Education International
नाम्नि । १४७ ।
संख्यावाचिनः स्वार्थे यथाविहितं प्रत्ययो भवति, समुदायः चेत् नाम स्यात् । पञ्च एव पञ्चकाः शकुनयः । सप्तकाः वृक्षाः ॥ १४७ ॥
त्रैश चात्वारिंशम् । १४८ ।
एतौ 'ड' प्रत्ययान्तौ 'तत् अस्य परिमाणम्' इत्यस्मिन् विषये नाम्नि निपात्येते । त्रिंशत् अध्यायाः परिमाणम् एषाम् शानि चात्वारिंशानि कानिचित् एवम्
उच्यन्ते ॥ १४८ ॥
१. खण्डितं प्रतिभाति ।
For Private & Personal Use Only
www.jainelibrary.org