________________
तद्धिते नवमः पादः
[ ३६५ 'परदार आदीन् गच्छति । २९ । 'परदार'आदिभ्यः द्वितीयान्तेभ्यः 'गच्छति' इत्यर्थे इकण् प्रत्ययो भवति । परदारान् गच्छति पारदारिकः । गौरुदारिकः । 'परदार' आदयः प्रयोगगम्याः॥२९॥
प्रतिपथात् इकः च । ३० । 'प्रतिपथ'शब्दात् द्वितीयान्तात् 'गच्छति' अर्थे इकः इकण च प्रत्ययो भवति । पन्थानं प्रति पथः अभिमुखं वा गच्छति प्रातिपथिकः, प्रतिपथिकः ।। ३० ॥
समूहार्थात् समवेते । ३१ । 'समूह'वाचिनः 'तत्' इति द्वितीयान्तात् समवेते अर्थे इकण् प्रत्ययो भवति । समूहं समवेतः सामूहिकः । सामाजिकः ॥ ३१॥
पर्षदः ण्यः । ३२ ।। 'पर्षत्'शब्दात् द्वितीयान्तात् समवेते अर्थे ‘ण्य' प्रत्ययो भवति । पार्षद्यः ।। ३२ ॥
सेनाम् वा । ३३ । 'सेना'शब्दात् द्वितीयान्तात् समवेते अर्थे ‘ण्य' प्रत्ययो वा भवति । सैन्यः, सैनिकः ॥ ३३ ॥
अवृद्धेः गृह्णति गर्थे । ३४ 'तत्' इति द्वितीयान्तात् 'वृद्धि'शब्दवर्जात् गर्थे 'गृह्णति' अर्थे इकण् प्रत्ययो भवति ।
___ द्वैगुणिकः-अल्पं दत्त्वा बहु गृह्णन् अन्यायकारी निन्द्यते । अवृद्धेः इति किम् ? वृदि गृह्णाति । गर्थे इति किम् ? द्विगुणं गृह्णाति अधमर्णः ।। ३४ ॥
कुसीदात् इकट् । ३५ । 'तत्' इति द्वितीयान्तात् 'कुसीद'शब्दात् 'गृह्णति' अर्थे इकट् प्रत्ययो भवति । कुसोदं गृह्णाति कुसीदिकः ।। ३५ ॥
दशैकादशात् इकः च । ३६ । 'तत्' इति द्वितीयान्तात् 'दशैकादश'शब्दात् 'गर्ये गृह्णति' अर्थे 'इक' प्रत्ययो भवति इकट् च ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org