SearchBrowseAboutContactDonate
Page Preview
Page 389
Loading...
Download File
Download File
Page Text
________________ ३६० ] आचार्यश्रीमलयगिरिविरचितं शब्दानुशासनम् । तस्य । ५२ । 'तस्य' इति षष्ठ्यन्तात् 'इव' अर्थे वत् प्रत्ययो भवति । देवदत्तस्य इव देवदत्तवत् जिनदत्तस्य गावः । क्रियासादृश्ये पूर्वेण एव सिद्धे अक्रियार्थः अयम् आरम्भः । एवम् उत्तरत्रापि ॥ ५२ ॥ Jain Education International तत्र । ५३ । 'तत्र' इति सप्तम्यन्तात् 'इव' अर्थे 'वत् ' प्रत्ययो भवति । मथुरायाम् इव मथुरावत् स्रुध्ने प्राकारः ॥ ५३ ॥ इति श्रीमलयगिरिविरचिते शब्दानुशासने तद्धिते अष्टमः पादः समाप्तः ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.002660
Book TitleShabdanushasana
Original Sutra AuthorMalaygiri
AuthorBechardas Doshi
PublisherL D Indology Ahmedabad
Publication Year1967
Total Pages640
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy