________________
३६० ]
आचार्यश्रीमलयगिरिविरचितं शब्दानुशासनम् ।
तस्य । ५२ ।
'तस्य' इति षष्ठ्यन्तात् 'इव' अर्थे वत् प्रत्ययो भवति ।
देवदत्तस्य इव देवदत्तवत् जिनदत्तस्य गावः । क्रियासादृश्ये पूर्वेण एव सिद्धे अक्रियार्थः अयम् आरम्भः । एवम् उत्तरत्रापि ॥ ५२ ॥
Jain Education International
तत्र । ५३ ।
'तत्र' इति सप्तम्यन्तात् 'इव' अर्थे 'वत् ' प्रत्ययो भवति । मथुरायाम् इव मथुरावत् स्रुध्ने प्राकारः ॥ ५३ ॥
इति श्रीमलयगिरिविरचिते शब्दानुशासने तद्धिते अष्टमः पादः समाप्तः ॥
For Private & Personal Use Only
www.jainelibrary.org