________________
कृदन्ते पञ्चमः पादः
[ ३०५ मणिप्रस्तारः । अयज्ञे इति किम् ? बर्हिःप्रस्तरः ॥ १३ ॥
द्रु-स्तु-स्रोः । १४ ।। 'प्र'पूर्वेभ्यः एभ्यः अकर्तरि घञ् प्रत्ययो भवति । प्रद्रावः । प्रस्तावः । प्रस्रावः । प्रात् इति किम् ? द्रवः । स्तवः । स्रवः ॥ १४ ॥
ग्रहः लिप्सायाम् । १५ । 'प्र'पूर्वात् ग्रहः अकर्तरि लिप्सायां गम्यमानायां घञ् प्रत्ययो भवति ।
पात्रप्रपाहेण चरति पिण्डपातार्थी भिक्षुः । लिप्सायाम् इति किम् ? मनसः प्रग्रहः ॥ १५ ॥
नि-अवाभ्याम् शापे । १६ । शापे गम्यमाने 'नि'-'अवा'भ्यां परात् ग्रहः अकर्तरि घञ् प्रत्ययो भवति ।
निग्राहः अवग्राहः ते जाल्म! भूयात् । शापे इति किम् ? निग्रहः चौरस्य । अवग्रहः पापस्य ॥ १६ ॥
परेः यज्ञे । १७। 'परि'पूर्वात् ग्रहः अकर्तरि यज्ञविषये घञ् प्रत्ययो भवति । उत्तरपरिग्राहः । अधरपरिग्राहः । यज्ञे इति किम् ? अपरः परिग्रहः ॥ १७ ॥
समः स्तोः । १८ । 'सम्'पूर्वात् स्तोतेः अकर्तरि घञ् प्रत्ययो भवति ।
संस्तावः छन्दोगानाम्-यत्र देशे छन्दोगाः समेत्य स्तुवन्ति स देश: संस्तावः । यज्ञे इति किम् ? संस्तवः अन्यदृष्टेः ॥ १८ ॥
यु-द्रु-दोः । १९। 'सम्'पूर्वेभ्यः एभ्यः अकर्तरि घञ् प्रत्ययो भवति । संयावः । संद्रावः । संदावः । समः इति किम् ? यवः । द्रवः । दवः ॥ १९ ॥
मुष्टौ ग्रहः । २० । 'सम्'पूर्वात् ग्रहः अकर्तरि मुष्टिविषये घञ् प्रत्ययो भवति । मुष्टिः अङ्गुलिसन्निवेश: न परिमाणम् , तत्र 'माने' [कृ० पञ्चमपाद सू० २९] इत्येव सिद्धत्वात् ।
अहो ! मल्लस्य संग्राहः ॥ २० ॥ १. अन्यदर्शनस्य-अन्यधर्मीयसंप्रदायस्य ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org