________________
३०४ ] आचार्यश्रीमलयगिरिविरचितं शब्दानुशासनम् ।
नेः अभ्रेषे । ६। 'नि'पूर्वात् इणः अभ्रेषविषयात् अकर्तरि घञ् प्रत्ययो भवति । भ्रषः स्वरूपात् प्रच्युतिः तदभावः अभ्रेषः ।
एषः अत्र न्यायः एतद् अत्र साधु इत्यर्थः । अभ्रेषे इति किम् ? न्ययं गतः पापः ॥ ६ ॥
वृक्षः धान्ये । ७। 'नि'पूर्वात् वृञः अकर्तरि घञ् प्रत्ययो भवति, प्रत्ययान्तं चेत्. धान्यविषयं नाम स्यात्। नीवारो नाम व्रीहिः । धान्ये इति किम् ? निवरा कन्या ।। ७ ।।
उत्-नेः किरः । ८। उदः नेश्च परात् किरतेः धान्यविषयात् अकर्तरि घञ् प्रत्ययो भवति । उत्कारः । निकारः अन्नस्य । धान्ये इति किम् ? पुष्पोत्करः ॥ ८ ॥
गिरतेः । ९। पृथग्योगात् 'धान्ये' इति निवृत्तम् । उत्-निभ्यां परात् गिरते: अकर्तरि पञ् प्रत्ययो भवति । उद्गारः । निगारः । उत्-नेः इति किम् ? गरः । संगरः ॥ ९ ॥
__ वेः क्षु-स्रोः । १०। 'वि'पूर्वाभ्याम् आभ्याम् अकर्तरि घञ् प्रत्ययो भवति । विक्षावः । विस्रावः ॥ १० ॥
स्त्रः अशब्दे प्रथने । ११ । 'वि'पूर्वात् अशब्दविषये प्रथने वर्तमानात् स्त्रः धातोः अकर्तरि घञ् प्रत्ययो भवति ।
विस्तारः पटस्य । अशब्दे इति किम् ? अहो! द्वादशाङ्गस्य विस्तरः । प्रथने इति किम् ? विस्तरः तृणस्य ॥ ११ ॥
... छन्दोनाम्नि । १२ । छन्दोनामविषयात् स्त्रः धातोः अकर्तरि घञ् प्रत्ययो भवति । विष्टारपङ्क्तिः ॥ १२ ॥
प्रात् अयज्ञे । १३ । अयज्ञविषयात् 'प्र'पूर्वात् स्त्रः अकर्तरि घञ् प्रत्ययो भवति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org