________________
कृदन्ते चतुर्थः पादः परिदेवने श्वस्तनी । ४८ ।
'भविष्यति' अर्थे वर्तमानात् धातोः परिदेवने गम्यमाने श्वस्तनी भवति । परिदेवनं
शोचनम् ।
इयं नु कदा गन्ता या एवं पादौ निदधाति ! ॥ ४८ ॥
अनद्यतने । ४९ ।
नास्ति अद्यतन: यस्मिन् तस्मिन् भविष्यत्यर्थे वर्तमानात् धातोः श्वस्तनी भवति ।
व: गन्ता | बहुव्रीहिपरिग्रहः किम् ? अद्य श्वो वा गमिष्यति । श्वः करिष्यति' 'मासेन करिष्यति' इति पदं भविष्यत्सामान्ये एव, शब्दान्तरत्वे अन्यथा वाक्यार्थः ॥ ४९ ॥
[ २९१
पुरा-यावतोः वर्तमाना । ५० ।
भविष्यति अर्थे वर्तमानात् धातोः पुरा- यावतोः उपपदयोः वर्तमाना भवति ।
पुरा अधीते । पुरा व: अधीते । यावद् भुङ्क्ते । लाक्षणिक-वात् इह न भवति - प्रत्युद्यानया पुरा मानयिष्यते 'नगरेण' इत्यर्थः । यावद् दास्यते तावद् भोक्ष्यते यत्परिमाणम इत्यर्थः ॥ ५० ॥
Jain Education International
वा कदा कर्त्योः । ५१ ।
भविष्यदर्थात् धातोः कदा कह्यः उपपदयोः वर्तमाना भवति वा ।
कदा भुङ्क्ते, कदा भोक्ष्यते, कदा भोक्ता । कर्हि भुङ्क्ते, कर्हि भोक्ष्यते, कर्हि भोक्ता ॥ ५१ ॥
किंवृत्ते अर्थित्वे । ५२ ।
भविष्यदर्थात् धातोः किंवृत्ते उपपदे प्रष्टुलिप्सायां गम्यमानायां वर्तमाना वा भवति ।
को भवतां भिक्षां ददाति दास्यति, दाता वा । कतरः कतमो वा भिक्षां ददाति, दास्यति, दाता वा । किमः विभक्ति - इतर डतमान्तस्य वृत्तम् किंवृत्तम् इति वैयाकरणस्मृतिः । तेन किंतराम् किंतमाम् गौः इत्यादौ न भवति । अर्थित्वे इति किम् ? कः पुरे यास्यति याता वा ॥ ५२ ॥
अर्थ्यसिद्धौ । ५३ ।
अर्थ्यः दाता देयं वा, तस्य तस्मात् वा फलनिष्पत्तौ गम्यमानायां भविष्यदर्थात् १. " कथं 'श्वो भविष्यति, मासेन गमिष्यति' ? पदार्थे भविष्यन्ती पश्चात् 'श्वः शब्देन योगः " ५।३।५। हैमं सूत्रम् । २ " वैयाकरणसमयः " इति हैमम् ५|३|९|
For Private & Personal Use Only
www.jainelibrary.org