________________
२८.] आचार्यश्रीमलयगिरिविरचितं शब्दानुशासनम् ।
ननौ पृष्टोक्तौ सति इव । ३१ । 'अनद्यतने' इति निवृत्तम् । पृष्टप्रतिवचने भूते अर्थे वर्तमानात् धातोः 'ननु'शब्दे उपपदे वर्तमाने इव प्रत्ययो भवति-वर्तमानकालविहिता वर्तमाना-शत-आनशो भवन्तिइत्यर्थः ।
किम् अकार्षीः कटं चैत्र ! ? ननु करोमि भोः ! ननु कुर्वन्तम् कुर्वाणं वा मां पश्य । पृष्टौक्तौ इति किम् ? ननु अकार्षीत् कटं चैत्रः ॥ ३१ ॥
न-न्वोः वा । ३२ । न-वोः उपपदयोः भूतेऽर्थे वर्तमानात् धातोः सति इव प्रत्ययो भवति वा ।
किम् अकार्षीः चैत्र ! ? न कुर्वन्तम् कुर्वाणं वा मां पश्य पक्षे न अकार्षम् । नु करोमि भोः ! । नु कुर्वन्तम् कुर्वाणं वा मां पश्य, नु अकार्षम् ॥ ३२ ॥
सति वर्तमाना । ३३ । सन् विद्यमानः, सति अर्थे वर्तमानात् धातोः परा वर्तमाना भवति । पचति । पठति ॥ ३३ ॥
द्विषः अरौ शतृ । ३४ । द्विषः सति अर्थे वर्तमानात् अरौ कर्तरि 'शतृ' प्रत्ययो भवति । द्विषन्-शत्रुः इत्यर्थः । अरौ इति किम् ? पतिर्दृष्टा ॥ ३४ ॥
अहः स्तुत्ये । ३५ । अर्हतेः सति अर्थे वर्तमानात् स्तुत्ये कर्तरि 'शतृ' प्रत्ययो भवति । अर्हन विद्याम्-अत्र विद्यायोग्यतया प्रशंसा । स्तुत्ये इति किम् ? चौरः वधमर्हति ॥३५॥
सुञः सत्रिणि । ३६ । सुञः सति अर्थे वर्तमानात् सत्रिणि कर्तरि 'शतृ' प्रत्ययो भवति । सुन्वन् सत्री । सत्रिणि इति किम् ? सुरां सुनोति ॥ ३६ ॥
धारि-इङः अकृच्छे । ३७ । अकृच्छः सुखसाध्यः, तस्मिन् सति अर्थे वर्तमानान् धारेः इङश्च परः 'शतृ' प्रत्ययो भवति ।
१ हैमेऽपि एतद् उदाहरणम् ५।२।१६ सूत्रे। तत्रैव 'पृच्छति स्म । “वसन्ति' । इत्यादीनि उदाहरणानि। तथा “यावद् गिरः खे मरुतां चरन्ति" एतदपि पद्यं कुमारसंभवीयम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org