________________
कृदन्ते तृतीयः पादः
[ २७९ परोक्षे । २७ । प्रयोक्त्रा साक्षात् अनधिगतं परोक्षम् । तस्मिन् भूतानद्यतने अर्थे वर्तमानात् धातोः परोक्षा भवति । चकार । सुप्तः अहं किल विललाप।
"अभूवन् तापसाः केचित् पाण्डुपत्र फलाशिनः ।
पारित्रज्यं तदाऽऽदत्त मरीचिश्च तृषादितः” ॥ [ इत्यादी भूतानद्यतने परोक्षेऽपि भूतमात्रस्य भूतानद्यतनमात्रस्य च विवक्षायाम् अद्यतनीह्यस्तन्यौ । न हि वस्तुनि सर्वे धर्माः संभविनः अवश्यंविवक्षितव्याः । पृथगयोगः उत्तरार्थः ॥ २७॥
ह-शश्वत्-पञ्चवर्षान्तःप्रच्छथे ह्यस्तनी च । २८ । हे शश्वति च उपपदे पञ्चवर्षमध्यप्रच्छ्ये च भूतानद्यतने परोक्षेऽर्थे वर्तमानात् धातोः ह्यस्तनी परोक्षा च भवति ।
अभिजानासि चैत्र ! ह इति ? ह अकरोत् । शश्वत् चकार । किम् अगच्छत् चैत्रः ? ह-शश्वत्-पञ्चवर्षान्तःप्रच्छये इति किम् ? जघान कंसं किल वासुदेवः । भूतानद्यतनमात्रविवक्षायां पक्षे ह्यस्त सिद्धौ वचनं स्मृत्यर्थे भविष्यन्तीबाधनार्थम् ॥ २८ ॥
'पुरा'आदौ वा अद्यतनी । २९ । 'परोक्षा' इति निवृत्तम् । 'पुरा'आदौ उपपदे भूतानद्यतने अर्थे वर्तमानात् धातोः अद्यतनी वा भवति । ... अवात्सुः इह पुरा छात्राः पक्षे अवसन् इह पुरा छात्राः । “तदा अभाषिष्ट राघवः" [ ] अभाषत बभाषे वा । इति ह पुरा अकार्षीत् । शश्वत् पुरा अकार्षीत् । 'पुरा'योगे अद्यतनीवचनात् स्मृत्यर्थ-ह-शश्वत्-स्मेषु उपपदेषु सामान्यविवक्षायाम् अद्यतनी न भवति ॥ २९ ॥
स्मे च वर्तमाना । ३०॥ 'स्म'शब्दे पुरा च उपपदे भूतानद्यतनेऽर्थे वर्तमानात् धातोः वर्तमाना भवति ।
"पृच्छति स्म पुरोधसम्' [ ] । “वसन्ति इह पुरा छात्राः" । [...] " अथ आह वर्णी विदितो महेश्वरैः” [ कुमारसंभवे सर्ग ५ श्लो० ६५] । 'स्म'-'पुरा' योगे परत्वात् वर्तमानैव-चैत्रेण स्म पुरा अधीयते ॥ ३० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org