________________
कृदन्ते तृतीयः पादः करणात् यजः णिन् । १७ ।
करणवाचिनः नाम्नः परात् यजेः भूते काले णिन् प्रत्ययो भवति ।
अग्निष्टोमेन इष्टवान् अग्निष्टोमयाजी । 'अग्निष्टोमयाजी अस्य पुत्रो जनिता' 'विश्वदृश्वा पुत्रः अस्य जनिता' इत्यादौ भविष्यता विशेष्येण संबध्यमानमपि 'अग्निष्टोमयाजि' आदिपदं विशेषणं भूतार्थमेव । 'अग्निष्टोमेन यक्ष्यमाणः पुत्रः अस्य जनिता' इति हि प्रयोगे अर्थान्तरभेव प्रतीयते । एवम् भावि कृत्यम् आसीत् । भावि कृत्यं वर्तते इत्यादि ॥ १७ ॥
वि-अभेः भुवः । १८ ।
वेः अभेश्व परात् भवतेः भूते णिन् प्रत्ययो भवति ।
विभावी । अभिभावी । भूते इति किम् ? अभिभवति ॥ १८ ॥
क्त क्तवतु । १९ ।
धातोः भूते अर्थे वर्तमानात् 'क्त' -क्तवतू' प्रत्ययौ भवतः ।
कृतः । कृतवान् । ‘प्रकृतः कटः चैत्रेण' इत्यादौ समुदायस्य अभूतत्वे आदिकर्मणः भूतत्वम् ॥ १९ ॥
अद्यतनी । २० ।
धातोः भूते अर्थे वर्तमानात् अद्यतनी भवति ।
अकार्षीत् ॥ २० ॥
[ २७७
Jain Education International
रात्रौ वसः अन्त्ययामाऽस्वप्तरि अद्य | २१ |
रात्रौ भूते अर्थे वर्तमानात् वसेः धातोः 'अद्य' प्रयोगे अद्यतनी भवति, यदि रात्रेः अन्त्ययामम् अस्वप्तरि कर्तरि धात्वर्थो भवेत् ।
अमुत्र अवात्सम् । अन्त्ययामे मुहूर्तमपि स्वापे ह्यस्तनी - अमुत्र अवसम् । 'अद्य' इति प्रयोगकालनियमः तेन यत्र असौ अन्त्ययामः तस्मिन्नेव दिने यदि प्रयोगः तदा अद्यतनी न दिवसान्तरे ॥ २१ ॥
अनद्यतने ह्यस्तनी । २२ ।
न्याय्यात् उत्थानात् आरभ्य न्याय्यं संवेशनं यावत् अद्यतनः कालः अहः उभयतः अर्धरात्रं वा । न विद्यते अद्यतनः यस्मिन् सः अनद्यतनः तस्मिन् भूते अर्थे वर्तमानात् धातोः ह्यस्तनी भवति ।
For Private & Personal Use Only
www.jainelibrary.org