________________
२५२ ]
भवति ।
आचार्यश्रीमलयगिरिविरचितं शब्दानुशासनम् ।
अक्ष्णोति, अक्षति ॥ ३३॥
Jain Education International
तक्षः स्वार्थे । ३४ ।
स्वार्थः तनूकरणम्, तत्र वर्तमानात् तक्षः कर्तृविहिते शिति प्रत्यये परे इनुः व
तक्ष्णोति, तक्षति | स्वार्थे इति किम् ? संतक्षति शिष्यम् || ३४ ॥ स्वादेः । ३५ ।
' सु ' आदेः परः कर्तृविहिते शिति प्रत्यये परे नुः भवति । सुनोति । सिनोति ॥ ३५ ॥
स्तम्भू-स्तूम्भू-स्कम्भू-स्कुम्भू-स्कोः इना च । ३६ । एभ्यः कर्तृविहिते शिति प्रत्यये परे ना इनुश्च प्रत्ययो भवति ।
स्तम्नाति, स्तभ्नोति । स्तुभ्नाति, स्तुभ्नोति । स्कम्नाति, स्कभ्नोति । स्कुनाति स्कुनोति । स्कुनाति, स्कुनोति । 'स्कु 'वर्जाः सौत्रधातवः । ऊकारः स्तब्ध्वा स्तम्भित्वा इति एतद्विकल्पार्थः ॥ ३६ ॥
क्रयादेः । ३७ । क्र्यादेः कर्तृविहिते शिति प्रत्यये परे ना भवति । क्रीणाति ॥ ३७ ॥
इनाहेः आनः व्यञ्जनात् । ३८ । व्यञ्जनात् परस्य इनायुक्त हे: 'आन' आदेशो भवति ।
पुषाण । स्तभान । व्यञ्जनात् इति किम् ? क्रीणाहि ॥ ३८ ॥
रुधादेः श्नम् नलुक् च । ३९ ।
धादेः कर्तृविहिते शिति प्रत्यये परे इनम् भवति तद्योगे च नैकारस्य लुक् । रुणद्धि | हिनस्ति ॥ ३९ ॥
कृञ्-तनादेः उः । ४० ।
कृञः तनादेश्व परः कर्तृविहिते शिति प्रत्यये परे उः भवति ।
१. रुधादेः धातुसंबन्धिनः स्वरात् परः श्नम् भवति इति अध्याहार्य ज्ञेयम् । २. यत्र मूलप्रकृतौ धातुस्थः नकारः स्यात् तत्र लुग् विधेयः यथासंभवम् । यथा 'हिंस्' धातुः तत्र नकारस्य लोपः । अञ्ज् धातुः तत्र नकारस्य लोपे अनक्ति । एवम भनक्ति इत्यादि साध्यम्
For Private & Personal Use Only
www.jainelibrary.org