________________
आख्याते अष्टमः पादः
ब्रूञः ऊकारात् परस्य व्यञ्जनादेः पितः शितः प्रत्ययस्य ईट् भवति ।
ब्रवीति । अब्रवीत् । ऊतः इति किम् ? आत्थ । पितः इति किम् ? ब्रूतः ॥ ४७ ॥ यङ्-तु-रु-स्तोः बहुलम् । ४८ ।
यङ्लुगन्तात् तु-रु-स्तुभ्यश्च परस्य व्यञ्जनादेः पितः शितः प्रत्ययस्य ईट् भवति बहुलम् ।
नर्नृतीति, नर्नर्ति । कचिद् न भवति-वर्वर्ति । तवीति । वीति । स्तव्रीति । व्यञ्जनादेः इति किम् ? तवानि । पितः इति किम् ? नुतः । शितः इति किम् ? तुतोथ ॥ ४८ ॥ सः सिच्-अस्तेः दि-स्योः । ४९ ।
'सिच्’अन्तात् धातोः अस्तेश्व सकारान्तात् परयोः दि-स्योः ईट् भवति ।
अकार्षीत् । अकार्षीः । आसीत् । आसीः । सः इति किम् ? अदात् । अभूत् ॥ ४९ ॥
अदः अटू । ५० ।
अत्तेः परयोः दि-स्यो शितोः अट् भवति ।
आदत् । आदः ॥ ५० ॥
रुद्रादेः ईट् च । ५१ ।
‘रुद्’आदेः परयोः दि-स्योः शितोः ईटू चकारात् अट् च भवति ।
अरोदीत् | अरोदत् । अजक्षीत् । अजक्षत् । रुदादेः इति किम् ? अजागः ॥ ५१ ॥ अयव्यञ्जनादेः इट् । ५२ ।
रुदादेः परस्य यकारवर्जितव्यञ्जनादेः शितः परस्य इट् भवति ।
रोदिति । रुदितः । स्वपिति । श्वसिति । प्राणिति । जक्षिति । अयव्यञ्जनादेः इति किम् ? रुद्यात् । रुदन्ति । शितः इति किम् ? स्वप्नः ॥ ५२ ॥
[ २३३
ईश- ईड् स्वे-ध्वे स्व-ध्वमोः । ५३ ।
ईश- ईड्भ्यां परयोः वर्तमानासे ध्वयोः पञ्चमीस्व-ध्वमो इट् भवति ।
ईशिषे । ईशिध्वे । ईशिष्व । ईशिध्वम् । ईडिषे । ईडिध्वे । ईडिष्व । ईडिध्वम् । वचनभेदात् यथासङ्ख्याऽभावः ॥ ५३ ॥
हु-धुटोः हेः धिः । ५४ ।
जुहोते: धुडन्ताच्च परस्य हे ः धिः भवति ।
३०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org